________________
सुजसकहा।
४०१
सुजसस्स देइ विज्जं मोरीनामं विहीए सो लेइ। सिद्धाए विज्जाए तेण समं जाइ वेयड्ढे ॥२०॥ कइक्यदिणाई तत्थवि विविहा विज्जाओ पढियसिद्धाआ। विज्जाहरपासाओ गहिउं सो गयपुरं पत्तो ।।२१॥ गयपुरपइपत्तीए सोहग्गसिरीए पसवसमयम्मि । संपत्तो तप्पासे पच्छन्नो तीए मयपुत्तं ॥२२॥ अवहरिउ काऊण य मऊररूवं सयं ठिओ तत्थ । तो सूइकम्मकुसला महिला जंपेइ सिही जाओ ॥२३॥ एयं सिटुं रन्नो, तेणवि नेमित्तियाण तं कहियं । तेहिं भणियं नराहिव ! महाअणिटुं इमं होही ॥२४॥ जइ परिहरास न देवि मोरजुयं, तक्खणेण तो रन्ना | भणिओ नियसेणाणी देवि मोरेण सह सहसा ॥ फलजलभोयणरहिए महाअरन्नम्मि नेवि परिहरसु । तेणवि तहेव विहियं तो देविं करुणसदेण ॥२६।। रोयंतिं संविउं बलिओ सेणावईवि, इत्तो य । मोरोवि पयडरूवो जाओ पुरिसो सुरवरुव्व ॥२७॥ पणमेउं तं देवि संठवइ इमेहिं महुरसदेहिं । मा माइ ! रुयसु इन्हि पिच्छसु नियपुत्तमाहप्पं ॥२८॥ तो तक्खणेण विज्जा तव्वयणेणं पुरं पयट्टेइ । सप्पायारं रन्नो रचव विचित्तबहुभवणं ॥२९॥ धणधन्नहिरन्नसुयंत्रवन्नबावन्नजिणहरसमिद्धं । बहुदविणं दाऊण लोओ अवयारिओ तत्थ ॥३०॥ पोखरिरइयमणिमयविमाणमारुहिवि भुवणमञ्झम्मि । बहुविज्जाहरसहिओ गउरीपुत्तोव्व परिभमइ ॥३१॥ जं जत्थ वत्थुसत्थं सुपसत्थं पिच्छए पुरे गामे । अत्थेण पत्थणाइवि तं गिहिवि नेइ मोरउरे ॥३२॥ तप्पुरसीमाए निवो संखपुरे संख वद्धणो नाम । तदुहिया कमलसिरी सयंवरामंडवे तीसे ॥३३॥ सुयशसे ददाति विद्यां मोरीनामां विधिना स लाति । सिद्धायां विद्यायां तेन समं याति वैताढ्ये ॥२०॥ कतिपयदिनानि तत्रापि विविधा विद्याः पठितसिद्धाः । विद्याधर पार्थाद् गृहीत्वा स गजपुरं प्राप्तः ॥२१॥ गजपुरपतिपत्न्याः सौभाग्याश्रियः प्रसवसमये । संप्राप्तस्तत्पार्श्वे प्रच्छन्नस्तस्या मृतपुत्रम् ॥२२॥ अपहृत्य कृत्वा च मयूररूपं स्वयं स्थितस्तत्र । ततः सूतिकर्मकुशला महिला जल्पति शिखी जातः ॥२३॥ एतत् शिष्टं राज्ञे, तेनापि नैमित्तिकेभ्यस्तत्कथितम् । तैर्भणितं नराधिप ! महाऽनिष्टमिदं भविष्यति ॥२४॥ यदि परिहरसि न देवी मोरयुतां, तत्क्षणेन ततो राज्ञा । भणितो निजसेनानीर्देवी मोरेण सह सहसा ॥२५॥ फलजलभोजनरहिते महारण्ये नीत्वा परिहर । तेनापि तथैव विहितं ततो देवी करुणशब्देन ॥२६॥ रुदती संस्थाप्य वलितः सेनापतिरपि, इतश्च । मोरोऽपि प्रकटरूपो जातः पुरुषः सुरवरवत् ॥२७॥ प्रणम्य तां देवी संस्थापयत्येभिर्मधुरशब्दैः । मा मातः ! रोदीरिदानी पश्य निजपुत्रमाहात्म्यम् ॥२८॥ ततस्तत्क्षणेन विद्या तद्वचनेन पुरं प्रवर्तयति । सप्राकारं राज्ञ आरण्यमिव विचित्रबहुभवनम् ॥२९॥ धनधान्यहिरण्यसुवर्णवर्णद्विपञ्चाशजिनगृहसमृद्धम् । बहुद्रविणं दत्त्वा लोकोऽवतारितस्तत्र ॥३०॥ मोरोपरिरचितमणिमयविमानमारुह्य भुवनमध्ये । बहुविद्याधरसहितो गौरीपुत्र इव परिभ्रमति ॥३१॥ यं यत्र वस्तुसार्थ सुप्रशस्तं पश्यति पुरे ग्रामे । अर्थेन प्रार्थनयापि तद् गृहीत्वा नयति मोरपुरे ॥३२॥ तत्पुरसीम्नि नृपः शङ्खपुरे शङ्खवर्धनो नाम । तदुहिता कमलश्रीः स्वयंवरामण्डपे तस्याः ॥३३॥
१ ग. कत्तियकुमरोत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org