________________
देवजसकहा। सन्वोवदवरहियं मइ वच्छल्लं कयं हवइ एवं । तो तब्भणियं काउं अणुजाणाविय गया देवी ॥१०॥ धणदेवो आणत्तो रम्ना वज्झो विडंबणापुव्वं । करुणाए देवजसेण मोइओ नरवरं भणि ॥१०१॥ अह पट्टमहादेविं पेसिय राया सुहासणारूढं । आणावइ देवजसस्स गेहिणि रुप्पिणिं तत्थ ॥१०२॥ पत्ता य दिहिगोयरमभुट्टिय पडइ तीइ पाएसु । सा भणइ सयलकल्लाणभायणं होसु नरपवर ! ॥१.३॥ भदासणे निवेसिय काउं करसंपुढं णिडालम्मि । सव्वसभापच्चवख कयन्नुसिरसेहरो राया ॥१०॥ भणइ इमं अपरिक्खियकार एवंविहाओ पावाओ । म मोयंतीए तए सुबहिणि ! तं किंपि उवयरियं॥ जस्स न निक्कयमहमेमि रट्टरजेण अहव देहेण । तो वावारसु एयाइं जत्थ पडिहाइ तुह तत्थ ॥१०६॥ देवजसस्स य पुत्तो सयणेहिं धन्नखेडउवनयरे । ठविओ आसि दुवारे समागओ नरवरिंदस्स ॥१०७॥ कहिओ पडिहारेण रन्ना मोयाविओ, तओ अत्ति । रायं जणयं जणि पणमइ तो नरवरेणेसो॥१०८॥ आलिंगिय उच्छंगे निवेसिओ, तो भणइ देवजसो । देवेणं आयत्तं सव्वंपि हु रुप्पिणीए कयं ॥१०९॥ सा पुण मह आयत्ता ता संपइ भोयणं करेऊणं । जेसि अहमायत्तो ते वंदिजंतु सुहगुरुणो ॥११०॥ ते पुण अजेव इहं समोसढा नंदणम्मि उज्जाणे । दिट्ठा इह इंतेणं विमाणचडिएण पणया य ॥१११॥ तो ताणं आएसो कायब्बो रुप्पिणीए सह इन्हि । तुब्भेहिवि सत्तीए, तत्तो भुत्तुत्तरे राया ॥११२॥ महया विच्छड्डेणं सह देवजसेण रुप्पिणीए य । ताण सुएणं सद्धिं पत्तो सूरीण पयमूले ॥११३॥ प्राणान् रक्षन्त्याऽयशः कलङ्क तथा मृजत्या । देव्यैव, सर्वमेतं तु जनं करोतु देवी ॥१९॥ सर्वोपद्रवरहित मयि वात्सल्यं कृतं भवत्येवम् । ततस्तद्भणितं कृत्वाऽनुज्ञाप्य गता देवी ॥१०॥ धनदेव आज्ञप्तो राज्ञा वध्यो विडम्बनापूर्वम् । करुणया देवयशसा मोचितो नरवरं भणित्वा ॥१०॥ अथ पट्टमहादेवीं प्रेष्य राजा सुखासनारूढाम् । आनाययति देवयशसो गेहिनी रुक्मिणी तत्र ॥१०२॥ प्राप्ता च दृष्टिगोचरमभ्युत्थाय पतति तस्याः पादयोः । सा भणति सकलकल्याणभाजन भव. नरप्रवर ! ॥ मद्रासने निवेश्य कृत्वा करसंपुटं ललाटे । सर्वसभाप्रत्यक्ष कृतज्ञशिरःशेखरो राजा ॥१०४॥ भणतीममपरीक्षितकारिणमेवंविधात् पापात् । मां मोचयन्त्या त्वया सुभगिनि ! तत्किमप्युपकृतम् ॥१०॥ यस्य न निष्क्रयमह ममि राष्ट्रराज्येनाथवा देहेन । ततो व्यापारयैतानि यत्र प्रतिभाति तव तत्र ॥१०॥ देवयशसश्च पुत्रः स्वजनैर्धान्यखेटोपनगरे । स्थापित आसीद् द्वारे समागतो नरवरेन्द्रस्य ॥१०७॥ कथितः प्रतीहारेण राज्ञा मोचितः, ततो झटिति । राजानं जनकं जननीं प्रणमति ततो नरवरेणैषः॥१०८॥ आलिङ्ग्योत्सङ्गे निवेशितः, ततो भणति देवयशाः । देवेनायत्तं सर्वमपि हि रुक्मिण्याः कृतम् ॥१०९॥ सा पुनर्ममायत्ता तस्मात् संप्रति भोजनं कृत्वा । येषामहमायत्तस्ते वन्द्यन्तां शुभगुरवः ॥११०॥ ते पुनरद्यैवेह समवस्ता नन्दन उद्याने । दृष्टा इहाऽऽयता विमानचटितेन प्रणताश्च ॥१११॥ ततस्तेषामादेशः कर्तव्यो रुक्मिण्या सहेदानीम् । युष्माभिरपि शक्त्या, ततो मुक्तोत्तरे राजा ॥११२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org