SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ३१० खुपासमा चरिअम्मि- इह अत्थि सुहावासं नयरं रिउमणो तर्हि राया | मंती विसालबुद्धी भज्जा रईसुंदरी तस्स ||१२|| तपुरपुरत्थभाए उज्जाणे चिट्ठए रिसहभवणं । सुरविज्जाहर किंनरनिसेवियं तस्स दारम्मि ||१३|| चिइ सहयारतरू सव्वोयफलभरेण निरु नमिओ । पारसियकीर मिहुणं निवसइ सुहियं सया तत्थ || १४ | जाओ ओ तस्सय पालंति परोप्परं, अह कयाइ । परकीरीआसत्तो जाओ कीरो कहवि नाओ ।। १५ । कीरीए तो भणिओ हुं पज्जत्तं खु तुज्झ संगेण । गच्छसु तीइवि नीडे मा नियडीहोसु मं रमिजं ।। १६ । यतः, अन्नासत्ते पेम्मं पावम्मि मई अणुज्जमो धम्मे । मा दिज्ज दिव्त्र ! कहवि हु जइ रुट्टो होसि सयवारं ||१७| तो कीरेण भणियं खमसु पिए! मज्झ एयसवराहं । तो कीरीए भणियं मा महमुहसमुह होसु || १.८ ॥ एकं ता उच्छिष्टं वायसविट्ठालियं च सविसं च । को भुंजेइ सयन्नो अन्नासत्तं जहव अन्नं ? ॥१९॥ तो वायाडो पभणइ जइ एवं मं चएसि ता पुत्तं । गहिऊण गमिस्सामि सा पभणइ नेय अप्पेमि ||२०| इ जाओ संवाओ तेसिं पुत्तस्स कारणे गरुओ । तो कीरेण भणियं रायसमीवे समागच्छ ॥ २१ ॥ जस्सी नरिंदो पुत्तं, तस्सेव होहिही इत्थ । सुईवि भणइ एवं गयाई दोनिवि निवसया ||२२|| कहिओ नियतो तेर्हि, तो पभणियं नरिंदेण । नीइवयणं विभाविवि निसुणह एगगचित्ताई ||२३ तोता भवे धूया जणणीए, अहव धूयावि । पिडणो भवेइ जम्हा वीयं वीयत्तिय सेव ||२४|| कोयि खिते धनं पयरेइ तस्स तं सव्वं । न लहामि अहं किंचिवि दार्णि मोत्तूण, इय नाओ ॥ २५ इहास्ति शुभावासं नगरं रिपुमर्दनस्तत्र राजा । मन्त्री विशालबुद्धिर्भार्या रतिसुन्दरी तस्य ॥१२॥ तत्पुरपौरस्त्यभागे उद्याने तिष्ठति ऋषभभवनम् । सुरविद्याधर किन्नरनिषेवितं तस्य द्वारे ||१३|| तिष्ठति सहकारतरुः सर्वर्तुकफलभरेण निश्चितं नतः । पारसीककीरमिथुनं निवसति सुखितं सदा तत्र ॥ १४ जातश्च सुतस्तं च पालयतः परस्परं, अथ कदाचित् । परकीर्यासक्तो जातः कीरः कथमपि ज्ञातः ॥ १५ ॥ ततो भणितो हूं पर्याप्तं खलु तव सङ्गेन । गच्छ तस्या एव नीडे मा निकटीभव मां रमयितुम् ॥ १६ अन्यासक्ते प्रेम पापे मतिरनुद्यमो धर्मे । मा दा दैव ! कथमपि हि यदि रुष्टो भवसि शतकृत्वः ॥१७॥ ततः कीरेण भणितं क्षमस्व प्रिये ! ममैतमपराधम् । ततः कीर्या भणितं मा मन्मुखसंमुखो भव ॥१८॥ एकं तावदुच्छिष्टं वायसोद्दालितं च सविषं च । को भुङ्क्ते सकर्णोऽन्यासक्तं यथावाऽन्नम् ? ॥१९॥ ततो वाचाटः प्रभणति यद्येवं मां त्यजसि तदा पुत्रम् । गृहीत्वा गमिष्यामि सा प्रभणति नैवापर्यामि ||२०|| इति जातः संवादस्तयोः पुत्रस्य कारणे गुरुः । ततः कीरेण भणितं राजसमीपे समागच्छ ॥२१॥ यस्यापयिष्यति नरेन्द्रः पुत्रं, तस्यैव भविष्यत्यत्र । शुक्यपि भणत्येवं गतौ द्वावपि नृपसकाशम् ॥२२॥ कथितो निजवृत्तान्तस्ताभ्यां ततः प्रभणितं नरेन्द्रेण । नीतिवचनं विभाव्य शृणुतमेकाग्रचित्तौ ॥२३॥ पुत्रस्तातस्य भवेद् दुहिता जनन्याः, अथवा दुहितापि । पितुर्भवेद् यस्माद बीजं वप्तुरेव ||२४|| कौटुम्बिकश्च क्षेत्रे धान्यं वपति तस्य तत् सर्वम् । न लभेऽहं किञ्चिदपि करं मुक्त्वा, इति न्यायः ॥ २५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003241
Book TitleSupasnahachariyam Part 02
Original Sutra AuthorN/A
AuthorLakshmangani, Hiralal Shastri
PublisherZZZ Unknown
Publication Year1918
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy