________________
सुपासनाद-चरिअम्मि
ता नं तहेव दट्टुं नाया सा वालपंडिया रन्ना । सचिवाउ मग्गिऊणं परिणीया तो इमं भणिया ।।४१॥ अपंडिया सि वाले ! आगंतव्वं न ताव मह मेहे । जाव न जाओ पुत्तो सव्वुत्तमगुगगणोवेओ ॥४२॥ तीइवि भणियं पिययम ! पुत्ते जाए अवस्स तुह गेहे । आगंतव्वं खु मए तहा पइन्नं इमं सुणसु ॥४३॥ जइ सच्चकोविआ हं तो तुह हत्याउ सोयइस्सामि । निअचरणे, तह तं निउपाणहियाउवि वाहिस्म ॥ इय एगंते भणिउं गया य नियपिउगिहम्मि सा बाला । पिउणो ने वुत्तंतं साहइ सव्वंपि एगते ।।४५।। तो सचिवो भणइ कहं वच्छे ! अइदुग्बडं इमं घडियं ?। सा भणइ ताय! पिच्छनु न दुग्घडं किंपि बुद्धीए। सचिवेनोक्तम् ;विसमा खलु कज्जगई नय सा दाणेण नेय बुद्धीए । नय पोरिसेण सिज्झइ एकं दिव्वं पमोत्तृण ।। ४७ तो भणियं बालाए एवं चिय इत्थ नत्थि संदेहो । बुद्धीवि कम्पवसाओ जायइ जीवाण किल कजे॥ कि बहुणा ताय! तुम निवस्त गेहाउ पच्छिमे भागे। सिरिरिसहसामिभवणं हिमगिरिसिहरंच निम्पवसु ।। तम्मिवितिकालपिच्छणयउच्छवो जह हवेइ तह कुगसु । मज्झवि गिह विहिज्जउ विलासिणीभवणमज्झम्मि काओवि फारसिंगारसारअइसरसगीयकुसलाओ । काओवि भरहवरहावभावनिउणाउ नट्टम्मि ॥५१॥ अनाउ वेणुवीणामुइंगपडुपडहवायणपवीणा । कायवाओ ताओ साउञ्चिय न उण पुरिसा ॥५२॥ तीए जं जह भणियं तं तह सचिवेण कारियं सव्वं । थोवदिणाणं मज्झे सयमवि सा तत्थ नच्चेइ ॥५३॥ अह अन्नया नरिंदो परिगलियनिसाए निसुणए गीयं । पुरिसुत्तमाण ताणं जिणाण सिरिरिसहमाईण ।। श्रीकरणीयवाहिकायां 'बीजं वप्तुर्भवति' इति । ततो विस्मितेन राज्ञा सा वहिका वाचिता यावत् ॥४०॥ तावत् तत्तथैव दृष्ट्रा ज्ञाता सा बालपण्डिता राज्ञा । सचिवाद मार्गयित्वा परिणीता तत इदं भणिता ॥४१॥ अतिपण्डिताऽसि बाले ! आगन्तव्यं न तावद् मम गेहे । यावन्न जातः पुत्रः सर्वोत्तमगुणगणोपेतः ॥४२॥ तयापि भणितं प्रियतम ! पुढे जातेऽवश्यं तव गेहे । आगन्तव्यं खलु मया तथा प्रतिज्ञामिमां शणु॥४३॥ यदि सत्यकोविदाहं लतस्तव हस्ताच्छोचयिष्यामि । निजचरणौ, तथा त्वां निजोपानहावपि वाहयिष्यामि।। इत्येकान्ते भणित्वा गता च निजपितृगृहे सा बाला । पितुस्तं वृत्तान्तं कथयति सर्वमप्येकान्ते ॥४५॥ ततः सचिवो भणीत कथं वत्से ! अतिदुर्घटमिदं घटितम् ! । सा भणति तात ! पश्य न दुर्घटं किमपि बुद्धेः।। विषमा खलु कार्यगतिनच सा दानेन नैव बुद्धया । नच पौरुषेण सिध्यत्येकं देवं प्रमुच्य ॥४७॥ ततो भणितं बालयैवमेवात्र नास्ति संदेहः । बुद्धिरपि कर्मवशाज्जायते जीवाना किल कार्ये ॥४८॥ किंबहुना तात ! त्वं नृपस्य गेहात् पश्चिमे भागे । श्रीऋषभस्वामिभवनं हिमगिरिशिखरमिव निर्मापय ॥४९ तस्मिन्नपि त्रिकालप्रेक्षणकोत्सवो यथा भवति तथा कुरु । ममापि गृहं विधीयतां विलासिनीभवनमध्ये॥५० का अपि स्फारशृङ्गारसारातिसरसगीतकुशलाः । का अपि भरतवरहावभावनिपुणा नाट्ये ॥११॥ अन्या वेणुवीणामृदङ्गपटुपटहवादनप्रवीणाः । कर्तव्यास्ता वेश्या एव न पुनः पुरुषाः ॥५२॥ तया यद्यथा भणितं तत्तथा सचिवेन कारितं सर्वम् । स्तोकदिनानां मध्ये, स्वयमपि सा तत्र नृत्यति ॥५३
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International