Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
।। १२१४।।
Jain Educators Interna
अथ 'लोउ य' इत्यादिवक्ष्यमाणगाथायाः प्रस्तावनां रचयन्नाह
गतूण सिज्झइ ति य भणिए सुत्तम्मि कहमकम्मरस । आह गमणं ति, भण्णइ सकम्मगमणे व को हेऊ ? ॥ ३१३६|| बृहद्वृत्तिः ।
'सिज्झणा चेव' इत्यनन्तरगाथायामुक्तम्, वक्ष्यमाणसूत्रे च " तत्थ गंतून सिज्झइ " इति वक्ष्यति । एतस्मिंश्च भणिते प्रेरकः प्राह- कथमकर्मणः क्षपितकर्मकस्य देशोनसप्तरज्जुर्यावत् सिद्धिगमनं संभवति ?, पूर्व संसारे सकर्मकस्यैव गमनादिक्रियादर्शनादिति भावः । सूरिराह - भण्यतेऽत्रोत्तरम् - ननु सकर्मकस्यापि गमने को हेतुः । इति वक्तव्यम् ।। ३१३६ ॥
कर्मैवेति चेत्, तत्राह —
कैम्म पुग्गलमइयं निज्जीवं तस्स नयणसामत्थे । को हेऊ पडिवण्णो जइव सहावो इह स एव ॥ ३१३७॥ ननु कर्म तावत् पुद्गलमयम्, तन्मयत्वाच्च निर्जीवम्, निर्जीवस्य च तस्य जीवस्य सिद्धिं यावद् नयने को हेतुस्त्वया प्रतिपन्नः ? | यदि च स्वभावस्तत्र हेतुरित्युच्यते, नन्विहापि निष्कर्मकजीवगमने स एव स्वभावो हेतुः केन वार्यते ? इति ।। ३१३७ ।। पुनरप्याक्षेप- परिहारावाह
सैक्किरियं किमरूवं भण्णइ भुवि चेयणं च किमरूवं ? । जह से विसेसधम्मो चेयण्णं तह मया किरिया ||३१३८|| जं वेह जेण किरियाकारणमब्भुवगयं तहिं एसो । तुल्लोवालंभो चिय जं न सहावो सरणमिको || ३१३९ ॥
व्याख्या-- ननु जीवद्रव्यमरूपममूर्तम्, तत् किं केन कारणेन सक्रियं सिद्धिगमन क्रियावदिष्यते ?, अरूपस्याकाशस्त्र क्रियानुपपत्तेरिति भावः । सूरिराह- भण्यतेऽत्रोत्तरम् - ननु पर ! त्वमपि प्रष्टव्योऽसि, अरूपममूर्त जीवद्रव्यं चेतनमपि किं कस्माद्धेतोरिष्यते, अमूर्तस्याकाशस्येव चेतनत्वस्याप्यघटनात् । अथामूर्तस्यापि जीवद्रव्यस्य स्वभावादेव चैतन्यमाकाशापेक्षया विशेषधर्म इष्यते, तर्हि यथाऽस्यायं स्वभावादिष्यते तथा क्रियापि गमनलक्षणा विशेषधर्मोऽस्य मता परमगुरूणामिति । यद्वा, स्वभा
१ गाथा ३१४१ ।
२ गत्वा सिध्यतीति च भणिते सूत्रे कथमकर्मणः । आह गमनमिति, भण्यते सकर्मगमने वा को हेतुः ? ॥ ३१३६ ।। ३ कर्म पुत्रलमयं निर्जीवं तस्य नयनसामर्थ्यं को हेतुः प्रतिपन्नो यदिवा स्वभाव इह स एव ॥ ३१३७ ॥
४ सक्रियं किमरूपं भण्यते भुवि चेतनं च किमरूपम् ? यथा तस्य विशेषधर्मत्रैतन्यं तथा मता क्रिया ॥ ३१३८ ॥
द्वे येन क्रियाकारणमभ्युपगतं तपः । तुल्य उपालम्भ एव यद् न स्वभावः शरणमेकः ॥ ३१३९ ॥
For Personal and Private Use Only
।। १२१४ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160