Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 26
________________ विशेषा० ॥१२२४॥ जेत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नसमोगाढा पुट्ठा सव्वे वि लोगते ॥३१७६।। पाठसिद्धा ॥ ३१७६ ॥ स्पर्शना तेषां परस्परं कथम् ? इत्यत्र प्रश्ने नियुक्तिकार एवाहफुसइ अणंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो। ते वि असंखिज्जगुणा देसपएसेहिं जे पुट्ठा ॥ ३१७७ ॥ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिर्नियमात् सिद्ध इति । तथा तेऽपि सर्वप्रदेशस्पृष्टभ्योऽसंख्येयगुणा वर्तन्ते देशप्रदेशैर्ये स्पृष्टाः, कथम् ? इति चेत् । उच्यते- सर्वप्रदेशैस्तावदनन्ताः स्पृष्टाः एवमेकैकेनापि जीवस्य देशेन प्रदेशेन चानन्ताः स्पृष्टाः, जीवश्चासंख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकं सकलजीवदेश-प्रदेशाऽसंख्येयकेन गुणितं यथोक्तमेव भवतीति ॥ ३१७७॥ ___ अथ यदुक्तम्- "संठाणमणित्थंथं जरामरणविप्पमुकाणं' इति, तत्र परः पाह-- ने जरा-मरणविमुक्का जीवत्तणओ मइ मणुस्सो व्व । नहि जीवणविरहाओ न जीवणं कम्मविरहाओ॥३१७८॥ न जरा-मरणविमुक्ताः सिद्धा इति प्रतिज्ञा, जीवत्वादिति हेतुः, मनुष्यवदिति दृष्टान्ता मइ त्ति' इति परस्य मतिर्भवेत् ।। मूरिराह- नहि-नैवेदम्, हेतोरसिद्धत्वात् । तदसिद्धत्वं च प्राणधारणलक्षणस्य जीवनस्य तेषु विरहादभावात् जीवनाभावश्च कर्मविरहादिति ॥ ३१७८॥ इति परोपन्यस्तहेतुं निराकृत्य स्वपक्षसिद्धयर्थ युक्तिमाहवैयसो हाणीह जरा पाणच्चाओ य मरणमाइट । सइ देहम्मि तदुभयं तदभावे तं न खस्सेव ॥ ३१७९ ॥ 'जु वयोहानौ' इति धातुपाठाद् वयसो हानिरिह जरा प्रसिद्धा, प्राणत्यागश्च मरणमादिष्टम् । इदं च द्वितयमपि देहे सत्ये , यन्त्र चैकः सिद्धस्तवानन्ता भवक्षयविमुक्ताः । अन्योन्यसमवगाढाः स्पृष्टाः सर्वेऽपि लोकान्ते ॥ ३१७६ ॥ २ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशोर्नियमतः सिद्धः । तेऽप्यसंख्येयगुणा देशप्रदेशैर्ये स्पृष्टाः ॥ ३१७७॥ ३ नि० गा। " न जरा-मरणविमुक्ता जीवत्वतो मतिर्मनुष्य इव । नहि जीवनविरहाद् न जीवनं कर्मविरहात ॥ ३१७८ ॥ 4॥१२२४॥ ५ वयसो हानिरिह जरा प्राणत्यागा मरणमादिष्टम् । सति देहे तदुभयं तदभावे सन बस्येव ॥ ३१७९ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160