Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 154
________________ क बृद्दवत्तिः । विशेषा ॥१३५२॥ व्याख्यासंबन्धेन क्रियानयोऽपि योजनीयः, केवलं देश-सर्वविरतिसामायिकरूपोऽसावित्यादि सर्व प्रोक्तं स्वयमेवानुसरणीयमिति ॥ ३५९४ ॥ ३५९५॥ ३५९६ ।। 'सव्वेसि पि नयाणं' इत्यस्य व्याख्यामाहसव्वे त्ति मूल-साह-प्पसाहभेया विसदओ तेसिं । किं पुण मूलनयाणं अहवा किमुताविसुद्धाणं ? ॥३५९७॥ 'सवेसि पि' इति कोऽर्थः ? इत्याह-मूल त्ति' मूलनयानां नैगमादिनयानामपिशब्दात् शाखा-प्रशाखारूपाः । 'तेसिं ति' तेषामेव मूलनयानामुत्तरभेदा गृह्यन्ते तेषां सर्वेषामपि, किं पुनः केवलानां मूलनयानाम्, अथवा, किमुताविशुद्धानां द्रव्यार्थिकादीनामिति ॥ ३५९७॥ 'बहुविहवत्तव्ययं' इत्यादेर्व्याख्यानमाहसामन्नविसेसोभयभेया वत्तव्वया बहुविह तिं । अहवा नामाईणं इच्छइ को कं नओ साहुं ॥ ३५९८ ॥ सोउं सहहिऊण य नाऊण य तं जिणोवएसेणं । तं सवनयावसुद्धं ति सव्वनयसम्मयं जं तु ॥ ३५९९ ॥ चरणगुणसुटिओ होइ साहू एस किरियानओ नाम । चरणगुणसुट्ठियं जं चरणनया बिंति साहु त्ति ॥३६००॥ सो जेण भावसाहू सव्वनया जं च भावमिच्छति । नाण-किरियानओभयजुत्तो य जओ सया साहू ॥३६०१॥ एता अपि गतार्थाः, नवरं 'अहवा नामाईणमित्यादि' अथवा, नाम स्थापना-द्रव्य-भावसाधूनां मध्ये को नयः कं साधुमिच्छति ? इत्यादिका वक्तव्यतां श्रुत्वा श्रद्धाय ज्ञात्वा चावबुध्येत्यर्थः । 'एस किरियानओ नाम त्ति' एप ज्ञानाविनाभूतक्रियालक्षणो नयोनीतिपक्षः स्थितपक्ष इत्यर्थः, यस्माच्चरणनयाश्चरणवृत्तयः परममुनयश्चरणगुणसुस्थितमेव साधु युवते, नापरं, स च येन यस्माद् १ सर्व इति मूलशाखा-प्रशाखाभेदा अपिशब्दतस्तेषाम् । किं पुनर्मूलनयानामथवा किमुताविशुद्धानाम् ॥ ३९९७ ।। २ सामान्यविशेषोभयभेदा वक्तव्यता बहुविधेति । अथवा नामादीनामिच्छति कः कं नयः साधुम् ।। ३१९८ ।। श्रुत्वा श्रद्धाय च ज्ञात्वा च तजिनोपदेशन । तत् सर्वनयविशुद्धमिति सर्वनयसंमतं यत्तु ॥ ३५९९ ॥ चरणगुणसुस्थितो भवति साधुरेष क्रियानयो नाम । चरणगुणसुस्थितं यचरणनया त्रुवन्ति साधुरिति ॥ ३६००। म येन भावसाधुः सर्वनया यच भावमिच्छन्ति । ज्ञान-क्रियानयोभययुक्तश्च यतः सदा साधुः ।। ३६०१ ।। ॥१३५२॥ For Personal and Price Use Only

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160