Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 153
________________ विशेषा बदतिः। ॥१३५१५ इत्यादि । अत्राह-नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् । न हि यद् येषु प्रत्येक नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान क्रिययोर्मुक्त्यवापिका शक्तिः, तथा चहापि प्रागुक्तम् पेत्तयममावाओ निव्वाणं समुदिआसु वि न जुत्तं । नाण-किरियासु वोत्तुं सिकयासमुदायतेलं व ॥ १॥ उच्यते- स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयते । यदा तु तयोः प्रत्येकं देशोपकारिता, समुदाये तु संपूर्णोपकारिता, तदा न कश्चिद् दोषः । तथाचेहापि प्रागिदमप्युक्तम् वी न सव्वह चिय सिकयातेलं व साहणाभावो । देसोक्गारिया मा सा समवायम्मि संपुन्ना ॥ १॥ अतः स्थितमिदम् -ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति । तद्युक्तश्च भावसाधुः सर्वैरपि नयैरिष्यत एव । तस्माद् व्यवस्थितमिदम्-तत् सर्वनयविशुद्धं यच्चरण-गुणस्थितः साधुरिति ।। ३५९३ ।। अमुमेव गाथाद्वयार्थ कश्चिद् भाष्यकार एवाहनाओ ति परिच्छिन्नो गेज्झो जो कज्जसाहओ होइ । अग्गेज्झोऽणुवगारी अत्थो दव्वं गुणो वावि ॥ ३५९४ ॥ जइअव्वं ति पयत्तो कज्जो गेज्झम्मि गिण्हियव्वे ति । अगिज्झोऽणादेओऽवहारणे चेवसद्दोऽयं ॥ ३५९५ ॥ इति जो त्ति एवमिह जो उवएसो जाणणा नओ सो ति । सो पुण सम्मइंसणसुयसामइयं ति बोडव्वो ॥३५९६॥ तिस्रोऽपि गतार्थाः । नवरं 'नायम्मि" इत्यस्य व्याख्या ज्ञात इति परिच्छिन्नः । 'गिहियो' इत्यादेाख्यानं 'गेज्झो' इत्यादि । 'अर्थः' इत्यस्य विवरणं 'द्रव्यं गुणो वा' इति । 'जाणणा नओ सो ति' ज्ञाननयः स इत्यर्थः । अस्योपलक्षणत्वाद् दार्शत १ प्रत्येकमभावाद् निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान-क्रिययोवक्तुं सिकतासमुदायतैलमिव ॥ १ ॥ २ विष्वग्न सर्वथैव सिकतातैलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥ १॥ ३ ज्ञात इति परिच्छिन्नो प्राह्या या कार्यसाधको भवति । अग्राह्योऽनुपकारी अर्थो द्रव्यं गुणों वापि ॥ ३५९४ ॥ यतितव्यमिति प्रयत्नः कार्यों ग्राो प्रहीतव्य इति । अग्राह्योऽनादयोऽवधारणे चैवशब्दोऽयम् ॥ २५९५ ।। इति य इत्येवमिह य उपदेशो ज्ञाननयः स इति । स पुनः सम्यक्त्वदर्शनश्रुतसामायिकमिति घोद्धव्यः ।। ३५९६ ।। ११३५१॥ Jain Educationa.Inte For Personal and Price Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160