Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
.....
विशेषा
पद्धत्ति
॥१३५३॥
भावसाधुरिह गृह्यते । सर्वनयाश्च यस्माद् भावसाधमिच्छन्ति, ज्ञान-क्रियानयोभययुक्तश्च यतः सर्वदैव.भावसाधुरुच्यते । तस्माज्ञानक्रियासुस्थितः साधुरित्ययं सम्यक्पक्ष इति ॥ ३५९८ ॥ ३५९९ ॥ ३६०० ॥ ३६०१ ॥ ___अथ प्रकृतोपसंहारार्थमात्मन औद्धत्यपरिहारार्थं च भीजिनभद्रगणिक्षमाश्रमणपूज्याः माहुःइय परिसमापियमियं सामाइयमत्थओ समासेण । वित्थरओ केवलिणो पुव्वविओ वा पहासंति ॥ ३६०२ ॥
इत्युक्तप्रकारेण सर्वेणापि भाष्येणावश्यकग्रन्थस्य प्रथममध्ययनं सामायिकं समासेन संक्षेपेणार्थतः परिसमापितं संक्षेपणास्यार्थः - कथितः, संक्षेपभणनमात्रशक्तिकत्वाद् मम । विस्तरतस्त्वशेषविस्तरेणातिगम्भीरार्थत्वादिदं केवलिन: पूर्वविदो वा प्रभाषन्त इति ॥३६०२।। 82
अथैतद् भाष्यं श्रुत्वा विनेयानां यदिहैव फलं भवति तदुपदर्शनार्थमाह - सेवाणुओगमूलं भासं सामाइअस्स सोऊण । होइ परिकम्मिअमई जोग्गो सेसाणुओगस्स ॥ ३६०३ ॥
इदं च सर्वानुयोगमूलं सर्वानुयोगकारणं सामायिकस्य भाष्यं विवरणं श्रुत्वा निशम्यैतत्परिकर्मितमतिः सन् विनेयः शेषशाखानुयोगस्य योग्यः कुशलः क्षमो भवति ॥ इति चत्वारिंशद्गाथार्थः ॥ ३६०३ ॥
पूर्व चाध्यवसानपर्यन्तव्याख्यातगाथानां ॥२८०३॥ उभयं व्याख्यातभाष्यगाथानां ॥३६०॥ शेषाणि तु चतुर्दशाधिकससशतान्यतिदेशेनैव गतानि, न तु व्याख्यातानि, इति नेह गणितानि ॥
AKESTRA STATE-STREESTER -RRESTEREORGESTRA-24. M ॥ इत्येषा शिष्यहिता नाम विशेषावश्यकत्तिः समाप्ता ॥
GENEFIGHENY " " " " *
१ इति परिसमाप्तमिदं सामायिकमर्थतः समासेन । विस्तरतः केवलिनः पूर्वविदो वा प्रभाषन्ते ॥ ३६०२ ।। २ सर्वानुयोगमूळं भाष्यं सामायिकस्य श्रुत्वा । भवति परिकमितमतियोग्यः शेषानुयोगस्य ।। ३६०३ ॥
॥१३५३॥
Personal and
Only
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160