Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________ विशेषा वृहद्वतिः / // 1358 // प्रशस्तिः / श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः / विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः // 1 // ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्र फलवृन्दैः / कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति // 2 // एतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधिस्तुत्वानुकृतक्षमाधरपतिः साम्यत्वतारापतिः / सम्यग्ज्ञानविशुद्धसंयमतपःखाचारचर्यानिधिः शान्तः श्रीजयसिंहमूरिरभवद् निःसङ्गचूडामणिः // 3 // रत्नाकरादिवतस्मात् शिष्यरत्नं बभूव तत् / स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः // 4 // श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः / द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुधः ? // 5 // तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्टापि मुदं ब्रजन्ति परमं प्रायोऽतिदुष्टा अपि / यहक्वाम्बुधिनियंदुज्ज्वलवचःपीयूषपानोद्यतैर्गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिन लेभे जनैः // 6 // कृत्वा येन तपः सुदुश्चरतरं विश्वं प्रबोध्य प्रभोस्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः / शुक्लीकुर्वदशेषविश्वकुहरं भव्यभिःस्पृहं यस्याशास्त्रनिवारितं विचरति श्वेतांशगौरं यशः // 7 // यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसंपर्कात् / अमरसरितेव सकलं पवित्रितं येन भुवनतलम् // 8 // 10 // 35 // 8666 4881280 Jain Educational For Personal and Price Use Only
Loading... Page Navigation 1 ... 158 159 160