SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विशेषा वृहद्वतिः / // 1358 // प्रशस्तिः / श्रीप्रश्नवाहनकुलाम्बुनिधिप्रसूतः क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः / विश्वप्रसाधितविकल्पितवस्तुरुच्चैश्छायाश्रितप्रचुरनिर्वृतभव्यजन्तुः // 1 // ज्ञानादिकुसुमनिचितः फलितः श्रीमन्मुनीन्द्र फलवृन्दैः / कल्पद्रुम इव गच्छः श्रीहर्षपुरीयनामास्ति // 2 // एतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधिस्तुत्वानुकृतक्षमाधरपतिः साम्यत्वतारापतिः / सम्यग्ज्ञानविशुद्धसंयमतपःखाचारचर्यानिधिः शान्तः श्रीजयसिंहमूरिरभवद् निःसङ्गचूडामणिः // 3 // रत्नाकरादिवतस्मात् शिष्यरत्नं बभूव तत् / स वागीशोऽपि नो मन्ये यद्गुणग्रहणे प्रभुः // 4 // श्रीवीरदेवविबुधैः सन्मन्त्राद्यतिशयप्रवरतोयैः / द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुधः ? // 5 // तथाहिआज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं यं दृष्टापि मुदं ब्रजन्ति परमं प्रायोऽतिदुष्टा अपि / यहक्वाम्बुधिनियंदुज्ज्वलवचःपीयूषपानोद्यतैर्गीर्वाणैरपि दुग्धसिन्धुमथने तृप्तिन लेभे जनैः // 6 // कृत्वा येन तपः सुदुश्चरतरं विश्वं प्रबोध्य प्रभोस्तीर्थ सर्वविदः प्रभावितमिदं तैस्तैः स्वकीयैर्गुणैः / शुक्लीकुर्वदशेषविश्वकुहरं भव्यभिःस्पृहं यस्याशास्त्रनिवारितं विचरति श्वेतांशगौरं यशः // 7 // यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसंपर्कात् / अमरसरितेव सकलं पवित्रितं येन भुवनतलम् // 8 // 10 // 35 // 8666 4881280 Jain Educational For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy