Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
१३४९॥
Jain Education Inter
भिलषता यतितव्यमिति प्रवृत्यादिलक्षणा क्रियैव कर्तव्या, इत्येवमत्र व्याख्याने एवकारः स्वस्थान एवं योज्यते । एवं च सति ज्ञातेstयर्थे क्रियैव साध्या । ततो ज्ञानं क्रियोपकरणत्वाद् गौणम् । इत्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणम् । इत्ययमेवोपदेशः स नयप्रस्तावात् क्रियानयः । शेषं पूर्ववत् । अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, प्रयत्नादिक्रियालक्षणविरहेण ज्ञानवतोऽप्यभिलषितार्थ संप्राप्त्यदर्शनात् तथा चान्यैरप्युक्तम्
-
“क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ १ ॥ ।” asses तीर्थकर गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोक्तम् ; ---
सुबहु पि सुमहीयं किं काही चरणविपमुक्कस्स । अघस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥ १ ॥ नाणं सविसयनिययं न नाणमेत्तेण कज्जनिष्पत्ती । मग्गण्णू दिट्टंतो होइ सचेट्ठो अचेट्ठो य ॥ २ ॥
जाणतो विय तरीउं काइयजोगं न जुंजइ जो उ । सो बुड्डइ सोएणं एवं नाणी चरणहीणो ॥ ३ ॥ जहा खरो चंदणभारवाही
इत्यादि । एवं तावत् क्षायोपशमिकीं चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् । अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्; यस्मादईतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावद् मुक्तवाप्तिः संपद्यते, यावदखिलकर्मेन्धनानल जालाकलापकल्पा शैलेश्यवस्थायां सर्वसंवररूपचारित्रक्रिया न प्राप्नोति । तस्मात् क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम् । प्रयोगश्चात्र - यद् यत्समनन्तरभावितत् तत्कारणम्, यथाऽन्त्यावस्थाप्राप्तपृथिव्यादिसामग्रयनन्तरभावी तत्कारणोऽङ्कुरः । क्रियानन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चैष चतुर्विधसामायिके देशविरति सर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात् ; सम्यक्त्व श्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वाद् नेच्छतीति ॥ ३५९२ ॥
ननु पक्षद्वयेऽपि युक्तिदर्शनात् किंमिह तत्वम् १ इति न जानीम इति शिष्यजनसंमोहमाशङ्कय ज्ञान-क्रियानयमतदर्शनानन्तरं
१ सुबह्नपि श्रुतमधीतं किं करिष्यति चरणविप्रमुक्तस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥ १ ॥ ज्ञानं स्वविषयनियतं न ज्ञानमात्रेण कार्यनिष्पत्तिः । मार्गज्ञो दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥ २ ॥ जानन्नपि च तरीतुं कायिकयोगं न युनक्ति यस्तु । स ब्रुडति श्रोतसा एवं ज्ञानी चरणहीनः ॥ ३ ॥ यथा खरश्चन्दनभारवाही ।
For Personal and Private Use Only
बृहद्वतिः
॥१३४८९ ॥
10.janbrary.org
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160