Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 99
________________ विशेषा ० ॥१२९७ ॥ Jain Educatora in स्यापि श्रुतान्तर्गतत्वात् । नमस्कारलाभश्च पूर्वमित्यमुक्तः - 'मैइ सुयनाणावरणं दंसणमोहं च तदुवधाईणि । तप्फड्डयाई दुविहारं सव्व देसोबधाईणि ॥ १ ॥ सव्वैसु सव्वधासु हसु देसोवघाइयाणं च । भाएहिं मुंचमाणो समए समए अणतेहिं ॥ २ ॥ पढमं लहइ नकारं इक्किक्कं वण्णमेवमण्णं पि । कमसो वियुज्झमाणो लहइ समत्तं नमोकारं ॥ ३ ॥' इह च सम्यग्दृशामेव नमस्कारो भवतीत्येतावन्मात्रेणैव दर्शनमोहनीयस्य क्षयोपशम उक्तः, मुख्यवृत्या तु नमस्कारस्य श्रुतरूपत्वात्, तदावरणक्षयोपशमादेवासौ लभ्यत इत्युक्तं द्रष्टव्यम् । एवं श्रुतसामायिकमपि मति श्रुतक्षयोपशमाल्लभ्यत इति दृश्यम् । शेषाणि सम्यक्त्व देश विरति सर्वविरतिसामायिकानि तदावरणस्य यथासंभवं क्षयतः शमतः - उपशमत इत्यर्थः, अथवोभयतः क्षयोपशमाद् भवन्तीति द्रष्टव्यमिति ।। ३४१७ ।। अत्राक्षेप परिहारावाद - नैणु भणियमुवक्कमया खओवसमओ पुणो उवग्धाए । लब्भइ कहूं ति भणियं इह कह का पुणो पुच्छा ? ॥३४१८ ॥ आह - ननु पूर्वमत्रैवोपक्रमतोपक्रमप्रस्तावे 'भवे खओवसमिए दुबाळसंगं पि होई सुयनाणं' तथा ''बीयकसायाणुदए अपच्चक्खाणनामधिज्जाणं' तथा 'तैइयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं, देसिक्कदेसविरई' तथा, बारसविहे कसाए खविए उवसामि व जोएहिं लग्भइ चरिचलंभो' इत्यादिवचनात् तदावरणस्य क्षयोपशमात् क्षयादिभ्यश्च सम्यक्त्वा दिसामायिकानि लभ्यन्त इति भणितम् पुनरपि चोपोद्धाते किं कइविहं' इत्यादिगाथायां ' कथं सामायिकं लभ्यते ?' 'मानुष्यादिभ्यः' इति " १६३ १ मति श्रुतज्ञानावरणं दर्शनमोदं च तदुपघातीनि । तत्कानि द्विविधानि सर्व देशोपघातीनि ॥ १ ॥ सर्वेषु सर्वघातिषु तेषु देशेोपघातिकानां च । भागैमुच्यमानः समये समयेऽनन्तैः ॥ २ ॥ प्रथमं लभते नकारमेकैकं वर्णमेवमन्यमपि । क्रमशो विशुध्यमानो लभते समस्तं नमस्कारम् || ३ || २ ननु भणितमुपक्रमता क्षयोपशमतः पुनरुपद्धाते । लभ्यते कथमिति भणितमिह कथं का पुनः पृच्छा ? ।। ३४१८ ॥ ३ भावे क्षायोपशमिके द्वादशाङ्गमपि भवति श्रुतज्ञानम् । ४ द्वितीय कषायाणामुदयेऽप्रत्याख्याननामधेयानाम् । ५ तृतीयकपायाणामुये प्रत्याख्यानावरण नामधेयानां देशैकदेशविरतिम् । ६ द्वादशविधे कषाये क्षपिते औपशमिके वा योगेर्लभ्यते चारित्रलाभः । For Personal and Private Use Only बृहद्वत्तिः । ॥१२९७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160