Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 144
________________ विशेषा ० ॥९३४२॥ Jain Education intern तदेवाह पचक्खदुगंछा तह निंदामिति गम्मए समए । गुरुपच्चक्खदुगंछा गम्मइ गरिहामिसद्देणं ॥ ३५७५ || 'तह त्ति' यथा गो सर्पयोर्गमनस्य सामान्यतोऽभेदेऽपि विशेषतो भेदो दृष्टस्तथा निन्दा-गर्दाभिधेयस्यापि जुगुप्सार्थस्य विशेषतो भेदोऽस्ति, तथाहि - या स्वप्रत्यक्षाऽऽत्मसाक्षिकी जुगुप्सा सा समये सिद्धान्ते 'निन्दामि' इत्यनेन गम्यतेऽवबुध्यते. या तु गुरुप्रत्यक्षा गुरुसाक्षिक जुगुप्सा सा 'गर्दामि' इत्यनेन शब्देन गम्यत इति ।। ३६७५ ।। अथवा, एकार्थयोरपि निन्दा-गर्दयोर्ग्रहणं भृशाऽऽरार्थमिह न विरुध्यत इति दर्शयन्नाह - ऐगत्थोभयगहणं भिसादरत्थं च जमुदियं होइ । कुच्छामिं कुच्छामिं तदेव निंदामि गरिहामि ||३५७६ ॥ भिसमायरओ व पुणो पुणो व कुच्छामि जमुदियं होइ । पुणरुत्तमणत्थं वेह नाणुवादादराईसु || ३५७७ || व्याख्या - एकार्थं च तदुभयं च निन्दा-गर्दालक्षणमेकार्थोभयं तस्य ग्रहणमेकार्थोभयग्रहणं तदपि चेह भृशादरार्थ न विरुध्यते । ततश्च 'कुच्छामि कुच्छामि' इत्यनेन यदुक्तं भवति 'निंदामि गरहामि' इत्यनेनापि तदेवोक्तं भवतीति भृशमत्यर्थम्, आदरता वा पुनः पुनरेव 'कुच्छामि' इति यदुक्तं भवति इदमुक्तं भवतीत्यर्थः । न चेहानुवादादरादिषु पुनः पुनरपि प्रयुक्तमपि वचः पुनरुक्तमनकिं वा भवतीति ।। ३५७६ ।। ३५७७ || अथ 'निंदामि गरिहामि' इत्यनयोः कर्मपदसंबन्धनार्थमाह किं कुच्छामप्पाणं अईयसावज्जकारिणमसग्धं । अत्ताणमयणमहवा सावज्जमईयजोगं ति ॥ ३५७८ ॥ किं 'कुच्छामि' - जुगुप्से : इत्याह- आत्मानं निजजीवम् । कथंभूतम् ? अतीत सावद्य योगकारिणम् । अत एवाश्लाघ्यमप्रशं १ स्वप्रत्यक्ष जुगुप्सा तथा निन्दामीति गम्यते समये । गुरुप्रत्यक्षजुगुप्सा गम्यते गमिशब्देन ।। ३१७५ ।। २ एकार्थोभयग्रहणं भृशादरार्थं च यदुदितं भवति । जुगुप्से जुगुप्से तदेव निन्दामि गर्णामि || ३५७६ || भृशमादरतो वा पुनः पुनर्वा जुगुप्ते यदुदितं भवति । पुनरुक्तमनर्थ बेह नानुवादादरादिषु ।। ३५७७ ।। ३ किं जुगुप्स आत्मानमती तसा वद्य कारिणमा ध्यम् । अत्राणमतनमथवा सावद्य मतीत योगमिति ।। ३५७८ ।। For Personal and Private Use Only बृहद्वृत्तिः । ।। १३४२ ॥ janelbrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160