Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१३४४॥
सम्मत्ताइमयं तं मिच्छत्ताईणि तव्विवक्खो य । ताण विवक्खो गम्मइ पभासिए वो सिरामिति ॥ ३५८१॥
तच्च सामायिकं 'सामाइयं च विविदं सम्मत्त सुयं तहा चरितं च' इति वचनात् सम्यक्त्वश्रुताद्यात्मकम् । ततच मिथ्यास्वाऽज्ञाना- विरतयस्तद्विपक्षोऽवसेयः । ततः 'व्युत्सृजामि' इति प्रभाषिते तेषां मिथ्यात्वादीनां विसर्गस्यागो गम्यत इति ।। ३५८१ ।। तदेवं ' निन्दामि गर्दामि व्युत्सृजामि' इति क्रियात्रयस्य विषयविभागो दर्शितः, अथवा, अतीतसावद्ययोगप्रायश्चित्तसंग्रहार्थमिदं क्रियात्रयमिति दर्शयन्नाह -
अहवा तिच्छियसावज्जजोगपच्छित्तसंग्गहत्थाय । संखेवओ विहाणं निंदामिच्चाइसुत्तम्मि || ३५८२ | निंदा - गरहग्गहणादालोयण-पडिक्कमोभयग्गहणं । होइ विवेगाईणं छेयंताणं विसग्गाओ || ३५८३ ॥ अथवा, अतिक्रान्तसावद्ययोगप्रायश्चित्तस्य संक्षेपतः संग्रहार्थं 'निन्दामि' इत्यादिसूत्रेऽभिधानमिति । तच्च प्रायश्चित्तं "औलोयण- पक्किमणे मीस विवेगे तहा विउसग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥ १ ॥”
इति वचनाद् दशविधम् । तत्र निन्दा गर्हयोर्ग्रहणादाळोचन - प्रतिक्रमणोभयलक्षणस्याद्यप्रायश्चित्तत्रयस्य ग्रहणम्, 'व्यवसृजामि' इति विसर्गग्रहणात् पुनर्विवेकादीनां छेदान्तानां चतुर्णी प्रायश्चित्तभेदानां ग्रहणं भवति । मूलादयस्तु त्रयः प्रायश्चित्तभेदा इह न संभ वन्ति, तेषां चारित्रोत्तीर्णजन्तुविषयत्वात् । इह तु प्रतिपन्नचारित्रसत्वमक्रमादिति तावद् वयमवगच्छामः, तत्त्वं तु केवलिनो बहुश्रुता वा विदन्तीति ।। ३५८२ ॥ ३५८३ ॥
॥ तदेवं व्याख्यातं सामायिकसूत्रम् । तद्व्याख्याने चावसितोऽनुगमः ॥ ततः पूर्वोक्तमुपसंहरन्नुत्तरनयद्वारसंबन्धनार्थमाह
Jain Educationa International
१ सम्यक्त्वादिमयं तद् मिध्यात्वादीनि तद्विपक्षश्च । तेषां विपक्षो गम्यते प्रभाषिते विसृजामीति ।। ३५८१ ।। २ अथवाऽतिक्रान्त सावद्ययोगप्रायश्चित्तसंग्रहार्थाय । संक्षेपतो विधानं निन्दामीत्यादिसूत्रे ।। ३५८२ ।। निन्दा-गर्दा ग्रहणादालोचन प्रतिक्रमणोभयग्रहणम् । भवति विवेकादीनां छेदान्तानां विसर्गीत् ।। ३५८३ ।। ३ आलोचन प्रतिक्रमणे मिश्र विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यता च पाराचितकं चैव ॥ १ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१३४४॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160