Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 142
________________ EdA बृहदत्ति । दिहानयार्थविकल्पनया विशेषतः समायोज्यम् । कथम् ? इति चेत् । उच्यते -अतीते कृतस्य कारितस्यानुमतस्य च संबन्धिनी मनुविशेषा मतिरिदानी प्रत्याख्यायते, न तु करण-कारणे, तयोः कृतकारितत्वात् । इतरकालद्वये तु करण-कारणाऽनुमतयः प्रत्याख्येयत्वेन न . वार्यन्ते, अविरुद्धत्वात् । इत्यस्याप्यर्थस्य दर्शनार्थ 'त्रिविधं' इत्यादि कर्तव्यमिति ॥ ३५६६ ॥ ॥१३४०॥ 'भंते' इत्यतिदेशयन्नाहभंति त्ति पुव्वभणियं तेणं चिय भणइ किं पुणो भणियं । सव्वत्थ सोऽणुवत्तइ भणियं चादिप्पउत्तो त्ति ॥३५६७॥ अणुवत्तणत्थमेव य तग्गहणं नाणुवत्तणादेव | अणुवत्तंते विधओ जमिह कया किंतु जत्तेणं ॥ ३५६८ ॥ 'भंते' इति पदं पूर्वमेव मणितं व्याख्यातम्, इति नेह व्याख्यायते । तेनैव कारणेन तेनैव हेतुना तर्हि परो भणति-यदि पूर्व| मेवेदं भणितम्, तर्हि किं पुनरपीह भणितं मूत्रकृता ?-ननु सर्वत्र सूत्रान्तं यावदनुवर्तते एवासौ, भणितं चान्यत्र-'आदौ प्रयुक्तोऽर्थः सर्वत्रानुवर्तते' इति । गुरुलह-सत्यमेवैतत् . सूत्रान्तं यावदनुवर्तनार्थमेव तस्य भदन्तशब्दस्य ग्रहणं तद्ग्रहणमादौ कृतम्, केवलं नानु. वर्तनादेव नानुवर्तनमात्रादेव यस्मादधिकृता विधयोऽनुवर्तन्ते भवन्ति, किन्तु यत्नेन कृतेन ते भवन्ति, तथा चोक्तं परिभाषासु–'अनु. 18 वर्तन्ते च नामविधयो न चानुवर्तनादेव भवन्ति, किं तर्हि ? यत्नाद् भवन्ति । स चायं यत्रः, यत् तस्यानुस्मरणार्थ पुनरुच्चारणमिति॥ __ अथवा, पुनस्तगणने समाधानान्तरत्रयमाह -- अहवा समत्तसामाइयकिरिओ तब्बिसोहणत्थाए । तस्साईआरनिवत्तणाइकिरियतराभिमुहो ॥३५६९ ॥ जं च पुरा निद्दिढ गुरुं जहावासयाई सव्वाई। आपुच्छिउं करिज्जा तयणेण समस्थिय होइ ॥ ३५७० ॥ सामाइयपच्चप्पणवयणो वायं भदंतसहो त्ति । सव्वकिरियावसाणे भाणियं पञ्चप्पणमणेणं ॥ ३५७१ ॥ १ भदन्तेति पूर्वभाणितं तेनैव भणति किं पुनर्भणितम् । सर्वत्र सोऽनुवर्तते भणितं चादिप्रयुक्त इति ॥ ३५६७ ।। अनुवर्तनार्थमेव च तद्ग्रहणं नानुवर्तनादेव । अनुवर्तन्त विधयो यदिह कृताः किन्तु यत्नेन ।। ३५६८ ।। २ अथवा समाप्तसामायिकक्रियस्तद्विशोधनार्थम् । तस्यातिचारनिवर्तनादिक्रियान्तराभिमुखः ॥ ३५६९ ।। यञ्च पुरा निर्दिष्टं गुरुं यथावश्यकानि सर्वाणि । आपृच्छय कुर्यात् तदनेन समर्थितं भवति ॥ ३५७० ।। सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भाणितं प्रत्यर्पणमनेन ।। ३५७१ ।। 1928 For Personal and Private Use Only

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160