Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 141
________________ विशेषाः क ककककक बृहद्वत्तिः । ॥१३३९॥ 22900000000०००००००००००:३९९९९९९९० समाधानान्तरमाहअहवा मणसा वाया काएणं मा भवे जहासंखं । न करेमि न कारवेमि य न याणुजाणे य पत्तय ॥३५६४॥ अथवा, 'पणेणं वायाए' इत्यादिमात्रक एवोक्त 'मनसा न करोमि, बाचा न कारयामि, कायेन नानुजानामि' इत्येवंभूतमनिष्ट यथासंख्यं मा भूदिति 'तिविहं तिविदेण' इत्यभिहितम्, यतश्च 'मनसा न करोमि, न कारयामि, नानुजानामि' इत्येवं वाचा कायेन सह योगत्रयस्य प्रत्येक संबन्धोऽभिमतः स नाभविष्यदिति ॥ ३५६४ ॥ ततः किम् ? इत्यादतो तिविहं तिविहेणं भण्णइ पइपयसमापणाहेउं । न करेमि त्ति पडिपयं जोगविभागेण वा सझं ॥३.५६५॥ ततः 'त्रिविधं त्रिविधेन' इति भण्यते । किमर्थम् इत्याह-प्रतिपदसमापनहेतोः यनसा न करोमि, न कारवामि, नानुनानामि, एवं बाचा कायेन च सह योगत्रयस्य प्रत्येकं संबन्धहेतोरित्यर्थः। त्रिविधं त्रिविधेन' इत्यस्याभावे दृषगान्तरमप्याह-'न करोमि' इत्यादि । अथवा, 'त्रिविधं त्रिविधेन' इत्यस्याभावे 'न करोमि' इत्यादि प्रतिपदं योगाना करण-कारणा-ऽनुमतिळक्षणानां यो विभागो विच्छेदस्तेन प्रस्तुताभिमतं वस्तु साध्यं स्यात् । तथा च सति प्रतिपत्तिगौरवं स्यादिति शेषः । इदमुक्तं भवति-'त्रिविधं त्रिविधेन' इत्येतस्याभावे 'न करेमि मणेणं वायाए काएगं, न कारवेमि मणेणं वायाए कारणं, नाणु जाणामि भणं वायाए कारणं' इत्येवमेकैकयोगविच्छेदेन करणत्रयसंबन्धे यथासंख्यनिराकरणेन प्रस्तुताभिमतोऽर्थः साध्यो भवेत् । एवं च सति प्रतिपत्तिगौरवं स्यात् । अतः सुखमतिपय कर्तव्यं 'त्रिविधं त्रिविधेन' इति ।। ३५६५।। समाधानान्तरपाइअहवा करेंतमण्णं न समणुजाणे विसद्दओ नेयं । अत्थविगप्पणयाए विसेसओ तो समाजोज्जं ॥३५६६॥ अथवा, 'करेंतं पि अन्नं न समणुजाणामि' इत्यत्रापिशब्दात् यत् पूर्व त्रिकाळविषयं ज्ञेयमुक्तम् । 'सो चि विभक्ति व्यत्यया. १ अथवा मनसा वाचा कायेन मा भूद् यथासंख्यम् । न करोमि न कारयामि च न चानुजानामि च प्रत्येकम् ॥ ३५६४ ॥ २ ततत्रिविधं त्रिविधेन भण्यते प्रतिपदसमापनाहेतोः । म कशेमीति प्रतिपदं योगविभागेन वा साध्यम् ।। ३५६५ ॥ ३ अथवा कुर्वन्तमन्यं न समनुजानाम्यपिशब्दवो ज्ञेयम् । अर्थविकल्पनया विशेषतस्ततः समायोज्यम् ।। ३५६६ ।। M॥१३३ For Personal and Use Only Diw.janmbrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160