SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विशेषाः क ककककक बृहद्वत्तिः । ॥१३३९॥ 22900000000०००००००००००:३९९९९९९९० समाधानान्तरमाहअहवा मणसा वाया काएणं मा भवे जहासंखं । न करेमि न कारवेमि य न याणुजाणे य पत्तय ॥३५६४॥ अथवा, 'पणेणं वायाए' इत्यादिमात्रक एवोक्त 'मनसा न करोमि, बाचा न कारयामि, कायेन नानुजानामि' इत्येवंभूतमनिष्ट यथासंख्यं मा भूदिति 'तिविहं तिविदेण' इत्यभिहितम्, यतश्च 'मनसा न करोमि, न कारयामि, नानुजानामि' इत्येवं वाचा कायेन सह योगत्रयस्य प्रत्येक संबन्धोऽभिमतः स नाभविष्यदिति ॥ ३५६४ ॥ ततः किम् ? इत्यादतो तिविहं तिविहेणं भण्णइ पइपयसमापणाहेउं । न करेमि त्ति पडिपयं जोगविभागेण वा सझं ॥३.५६५॥ ततः 'त्रिविधं त्रिविधेन' इति भण्यते । किमर्थम् इत्याह-प्रतिपदसमापनहेतोः यनसा न करोमि, न कारवामि, नानुनानामि, एवं बाचा कायेन च सह योगत्रयस्य प्रत्येकं संबन्धहेतोरित्यर्थः। त्रिविधं त्रिविधेन' इत्यस्याभावे दृषगान्तरमप्याह-'न करोमि' इत्यादि । अथवा, 'त्रिविधं त्रिविधेन' इत्यस्याभावे 'न करोमि' इत्यादि प्रतिपदं योगाना करण-कारणा-ऽनुमतिळक्षणानां यो विभागो विच्छेदस्तेन प्रस्तुताभिमतं वस्तु साध्यं स्यात् । तथा च सति प्रतिपत्तिगौरवं स्यादिति शेषः । इदमुक्तं भवति-'त्रिविधं त्रिविधेन' इत्येतस्याभावे 'न करेमि मणेणं वायाए काएगं, न कारवेमि मणेणं वायाए कारणं, नाणु जाणामि भणं वायाए कारणं' इत्येवमेकैकयोगविच्छेदेन करणत्रयसंबन्धे यथासंख्यनिराकरणेन प्रस्तुताभिमतोऽर्थः साध्यो भवेत् । एवं च सति प्रतिपत्तिगौरवं स्यात् । अतः सुखमतिपय कर्तव्यं 'त्रिविधं त्रिविधेन' इति ।। ३५६५।। समाधानान्तरपाइअहवा करेंतमण्णं न समणुजाणे विसद्दओ नेयं । अत्थविगप्पणयाए विसेसओ तो समाजोज्जं ॥३५६६॥ अथवा, 'करेंतं पि अन्नं न समणुजाणामि' इत्यत्रापिशब्दात् यत् पूर्व त्रिकाळविषयं ज्ञेयमुक्तम् । 'सो चि विभक्ति व्यत्यया. १ अथवा मनसा वाचा कायेन मा भूद् यथासंख्यम् । न करोमि न कारयामि च न चानुजानामि च प्रत्येकम् ॥ ३५६४ ॥ २ ततत्रिविधं त्रिविधेन भण्यते प्रतिपदसमापनाहेतोः । म कशेमीति प्रतिपदं योगविभागेन वा साध्यम् ।। ३५६५ ॥ ३ अथवा कुर्वन्तमन्यं न समनुजानाम्यपिशब्दवो ज्ञेयम् । अर्थविकल्पनया विशेषतस्ततः समायोज्यम् ।। ३५६६ ।। M॥१३३ For Personal and Use Only Diw.janmbrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy