Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१३३८ ॥
Jain Education Int
पयत्वात् — आसेवितसावद्ययोगविषयत्वात् किमिह सामान्यसाद्ययोगसंबन्धेनेति । प्रायोग्रहणं चेह मिथ्यादुष्कृतदानादेवर्तमान सावयोगविषयत्वादपीति । तथा, 'तीयं पडिकमर, पट्टप्पण्णं संदरे, अणागयं पञ्चकखाइ' इत्यादावतीतस्यैव प्रतिक्रमणोक्तेनेह त्रैकाल्यसामान्ययोगसंबन्धः, पौनरुक्त्यादिदोषप्रसङ्गाच्च । सामान्यसावययोगो हि 'सव्वं सावज्जं जोगं पच्चकखामि' इत्यनेनैव प्रत्याख्यातः, किं तस्य' इत्यत्र पुनरपि ग्रहणेन ? इति भाव इति ।। ३५६० ।। ३५६१ ।।
उपसंहरन्नाह
1
हा पडिक मामिति तस्सावरसं कमामिसदस्स । भव्यमिह कम्मणा तं च भूअसावज्जओऽणन्नं ॥ ३५६२ ॥ तस्मात् तस्य 'प्रतिक्रयामि' इत्यस्य शब्दस्यावश्यं कर्मणा भाव्यम् । ततः प्रकृते किम् ? इत्याह- तच कर्म पूर्वोक्तविवक्षया तस्थतीत सामान्यावययोगस्यावयवभूताद् भूतसावद्ययोगादु कन्यायेनान्यद् न संभवति । त आदिहातीतस्यैव सावद्ययोगस्य संबन्धो नेपरयोः ॥ इति त्रिपणिगाथार्थः ॥ ३५६२ ।।
अव 'तिहिं तिविण' इत्यत्राक्षेप परिहारावाह
तिविणं ति न जुत्तं पइपयविहिणा समाहिअं जेण । अत्थविगप्पणयाए गुणभावणय त्ति को दोसो ||३५६३ ॥
आह - ननु 'त्रिविधेन' इति न युक्तम् – 'त्रिविधं त्रिविधेन' इति यत् सूत्रे प्रथममुद्दिष्टं तद् न युक्तमित्यर्थः । कुतः ? इत्याहनाव पदावधिवेत् समाहितं समापितं - 'मणेणं वायाए कारणं न करेमि कारवेमि करेंतं पि अण्णं न समणुजाणामि' इत्यनेनैव प्रतिपदनिर्देशेन सिद्धमेतदित्यर्थः । अत्र परिशरमाह - अर्थविकल्पनयाऽर्थभेदोपदर्शनाद् गुणभावनया वा गुणभावनात को दोष न कश्चिदित्यर्थः । इयमत्र भावना - एवं बुक्के सामान्य विशेषभेदरूपत्वं सर्वस्याप्यर्थस्य दर्शितं भवति, 'तिविदं तिविद्वेणं' इत्यनेनैव वस्तुनः सामान्यरूपतादर्शनात्, 'पणेणं वायाए' इत्यादिना तु तस्य विशेषरूपताप्रकाशनादिति । अन्यच्च, एवमिह पुनरभि हिते सामायिक क्षणो यो गुणस्तस्य संबन्धिनी भावना निविडवासनात्मन्यारोपिता भवतीति न कश्चिद् दोषः ॥ इति निर्मुक्तिगाधार्थः ।। ३५३३ ।।
१ तस्मात् प्रतिक्रमामीति तस्यावश्यं क्रनामिशब्दस्य । भाव्यमिह कर्मणा तच भूतस्रावद्यतोऽनन्यत् ॥ ३५६२ ॥ १२ विविधेनेति न युक्तं प्रतिपदविधिना समाहितं येन । अर्थविकल्पनया गुणभावनयेति को दोष: ? ।। ३५६३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः
१३३८ ॥
Aww.janeibrary.org
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160