Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१३१३॥
विशेषणाजिनाभिहितं सामायिक करोम्यहम् , न पुनः परमणीतं कुतीर्थिकमरूपितमिति ॥ ३४७६ ॥ तदेवं 'करणे भए य अंते' इति पदत्रयं व्याख्यातम् ॥
अथ 'सामायिकम् ' इति चतुर्थपदं व्याचिख्यासुराहराग-दोसविरहिओ समो त्ति अयणं अयो त्ति गमणं ति । समगमणं ति समाओ स एव सामाइयं नाम ॥३४७७॥ अहवा भवं समाए निव्वत्तं तेण तम्मयं वावि । जं तप्पओयणं वा तेण व सामाइयं नेयं ॥ ३४७८ ॥ अहवा समाई सम्मत्त-नाण-चरणाई तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नाम ॥ ३४७९ ॥ अहवा समस्स आओ गुणाण लाभो त्ति जो समाओ सो । अहवा समाणमाओ नेओ सामाइयं नाम ॥३४८०॥ प्रागपि निरुक्तिद्वारे प्रायश्चर्चितार्थाः, सुगमाश्चेति ॥ ३४७७ ॥ ३४७८ ॥ ३४७९ ॥ ३४८० ॥ अथवा, अन्यथा व्युत्पत्तिरित्याहअहवा सामं मित्ती तत्थ अओ तण सामाओ । अहवा सामस्साओ लाभो सामाइयं नाम ॥ ३४८१ ॥ सम्ममओ वा समओ सामाइयमुभयविद्धिभावाओ । अहवा सम्मस्साओ लाभो सामाइयं होइ ॥ ३४८२ ॥
अथवा, सर्वजीवेषु मैत्री साम भण्यते, तत्र साम्निं अयो गमनं, साम्ना वाऽयो गमनं वर्तनं सामायः, अथवा, सान्न आयो छाभः सामायः स एव सामायिक नामेति । अथवा, सम्यगर्थसंशब्दपूर्वकोऽयधातुः, सम्यगयनं वर्तनं समयः, समय एव स्वार्थि
१ राग-द्वेषविरहितः सम इत्ययनमय इति गमनमिति । समगमनमिति समायः स एव सामायिकं नाम ॥ ३४७७ ।। अथवा भवं समाये निर्वृत्तं तेन तन्मयं वापि । यत् तत्प्रयोजनं वा तेन वा सामायिकं ज्ञेयम् ॥ ३४७८ ।। अथवा समानि सम्यक्त्व-ज्ञान-चरणानि तेषु तैर्वा । अयनमयः समायः स एव सामायिकं नाम ॥ ३४७९ ।। अथवा समस्यायो गुणानां लाभ इति यः समायः सः । अथवा समानामायो शेयः सामायिकं नाम || ३४८० ।। २ अथवा सा मैत्री तत्रायस्तेन मामायः । अथवा साम्न आयो लाभः सामायिकं नाम ।। ३४८१ ।। ३ सम्यगयो वा समयः सामायिकमुभयवृद्धिभावात् । अथवा साम्यस्यायो लाभः सामायिकं भवति ।। ३४८२ ।।
॥१३१३॥
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160