Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 119
________________ १९९९.९०० विशेषा० ५१३१७॥ व्याख्या-अथ 'द्रव्यसादीनां भेद उच्यते' इति शेषः । तत्र द्रव्यसर्व तावदेकद्रव्याधारमुक्तमित्यन्येभ्यो भिन्नम्, तेषां तद्रूपत्वाभावात् । आदेशसर्व त्वेकानेकद्रव्याधारमिति कृत्वा तथोपचारभेदेन च 'भिन्नमन्येभ्यः' इति वर्तत इति । अशेषसमपि सर्वधत्तासर्वस्मात् पूर्वोक्ताभ्यां च भिन्नम्, यस्मादेकजातिविषयं तदिति । सर्वधत्तापि सर्वेभ्यः पूर्वेभ्यो भिन्ना, सर्ववस्त्वाधारत्वादिति ।। ३४९२-९३ ॥ अय भावसर्वमाहकम्मोदयस्सहावो सव्वो असुहो सुहो य ओदइओ । मोहोवसमसहावो सव्वो उवसामिओ भावो ॥३४९४॥ कम्मक्खयस्सहावो खइओ सव्वो य मीसओ मीसो । अह सव्वदव्वपरिणइरूवो परिणामिओ सव्वो ॥३४९५॥ सुगमे ।। ३४९४ ॥ ३४९५॥ ननु सप्तविधसर्वमध्यात् केनात्राधिकारः ? इत्याहअहिगयमसेससव्वं विसेसओ सेसयं जहाजोगं । गरहियमवजमुत्तं पावं सह तेण सावजं ॥ ३४९६ ॥ इह 'सर्व सावधं योग प्रत्याख्यामि' इति संबन्धाद् निरवशेषसर्व विशेषतोऽधिकृतम्, शेषकं तु षड्विधं सर्व यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयमिति । तदेवं 'करणे भए य अंते सामाइय सन्चए' इत्यादिम्लद्वारगाथायाः पञ्च पदानि व्याख्यातानि । अथ षष्ठं सावधपदं व्याचिख्यासुराह-'गरहियमित्यादि' गर्हितं निन्धं वस्त्ववद्यमुक्तम्, तच्छेह पापम्, सह तेनावयेन वर्तत इति सावधस्तं सावधं योग 'प्रत्याख्यामि' इति वक्ष्यमाणं गम्यत इति ॥ ३४९६ ॥ अथवा, अन्यथा सावधशब्दो व्युत्पाद्यत इत्याहअहवेह वजणिज्जं वजं पावं ति सहसकारस्स । दिग्घत्तादेसाओ सह वजेणं ति सावजं ॥ ३४९७ ॥ १ कर्मोदयस्वभावः सोऽशुभः शुभश्चौदायकः । मोहोपशमस्वभावः सर्व औपशामिको भावः ।। ३४९४ ।। कर्मक्षयस्वभावः क्षायिक: सर्वश्च मिश्रको मिश्रः । अथ सर्वद्रव्यपरिणतिरूप: पारिणामिकः सर्वः ।। ३४९५ ।। २ अधिगतमशेषसर्व विशेषतः शषकं यथायोगम् । गाईतमवद्यमुक्तं पापं सह तेन सावद्यम् ॥ ३४९६ ।। ३ अथवह वर्जनीयं वय पापमिति सहसकारस्य । दीर्घत्वादेशात् यह वज्येनेति सवर्ण्यम् ॥ ३४९७ ॥ ॥१३१॥ 6600 For Personal and Price Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160