Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥१३१६॥
Jain Educational
निरवशेष सर्वमाह
दुविहं तु निरवसेसं सव्वासेसं तदेक्कदेसो य । सव्वासेसं सव्वे अणिमिसनयणा जहा देवा || ३४८९ || तसा परिसेसं सव्वे असुरा जहा असियवण्णा । जह जोइसालया वा सव्वे किर तेउलेस्सागा ॥ ३४९० ॥
व्याख्या - निरवशेषं पुनर्द्विविधम् - विवक्षितसर्ववस्तुनिरवशेषं तद्देशनिरवशेषं च । तत्र सर्वनिरवशेषं यथा सर्वेऽनिमिषनयना देवाः । इहानिमिषनयनत्वमपरिशेषेष्वपि देवेषु वर्तते, सनिमिषत्वस्य तेष्वभावादिति । तद्देशापरिशेषं तु यथा-सर्वेऽप्यसित वर्णाः कृष्णा असुराः, यथा वा ज्योतिष्काळया देवाः सर्वे किल तेजोलेश्याकाः । इहासुरा ज्योतिष्काळयाच देवाः समस्तदेवानां प्रत्येकमेकदेशे वर्तन्ते तेषु सर्वेषु यथासंख्यं कृष्णवर्णत्वं तेजोलेश्यायुक्तत्वं च वर्तत इति देशापरिशेषं मन्तव्यमिति || ३४८९|| ३४९० ||
अथ सर्वभत्तासर्वमाह -
जीवाजीवा सव्वं तं धत्ते तेण सव्वधत्त त्ति । सव्वे वि सव्वधत्तासव्वं जमओ परं णन्नं ॥ ३४९१ ॥
इह सर्वमपि लोके यदस्ति तत् सर्व जीवाचाजीवाश्थ, तत् सर्व धत्ते धारयति येन कारणेन तेन सा विवक्षा निपातनात् सर्वधत्ता, सैव चेह जीवाजीवरूपा विवक्षा सर्वधत्तासर्वमुच्यते यस्मादतो जीवाजीवराशिद्वयात् परं नान्यत् किश्चिदस्तीति ॥ ३४९१ ॥ आह- ननु द्रव्यसर्वस्यादेशसर्वस्य निरवशेष सर्वस्य सर्वधत्ता सर्वस्य च कः प्रतिविशेषः १ इत्याहअह दव्वन्यमेगं दव्वाधारं ति भिन्नमन्नेहिं । एगाणेगाधारोक्यारभेएण चादसं ॥ ३४९२ ॥ भिण्णमसेसं जमिहेगजाइविसयं ति सव्वधताओ । भिन्ना य सव्वधत्ता सव्वाधारो त्ति सव्वेसिं ॥ ३४९३॥
१ द्विविधं तु निरवशेषं सर्वशेषं तदेकदेशञ्च । सर्वाशिषं सर्वेऽनिमिषनयना यथा देवाः ।। ३४८९ ।। तद्देशापरिशेषं सर्वेऽसुरा यथाऽसितवर्णाः । यथा ज्योतिरालया वा सर्वे किल तेजोलेश्याकाः ।। ३४९० ।। २ जीवाजीवाः सर्वे तद् धते तेन सर्वधत्तति । सर्वस्मिन्नपि सर्वधत्तासर्व यदतः परं नान्यत् ॥ ३४९१ || ३ अथ द्रव्य सर्वमेकं द्रव्याधारमिति भिन्नमन्यैः । एकानेकाधारोपचारभेदेन चादेशः || ३४९२ ॥ भिन्नमशेषं यदि है कनातिविषयमिति सर्वधत्तातः । भिन्ना च सर्वधत्ता सर्वाधार इति सर्वेभ्यः || ३४९३ ।।
For Personal and Private Use Only
बृहद्वृचिः ।
॥१३१६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160