Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
W१३३९॥
अथवा, मनसा कायेन; अथवा, बचसा कायेन; अथवा, न कारयति नानुजानीते मनसा वचसा; अथवा, मनसा कायेन; अथवा, वचसा कायेन; अथवा, न करोति न कारयति मनसा; अथवा वचसा; अथवा, कायेन; अथवा न करोति नानुजानाति मनसा; अथवा, बचसा; अथवा, कायेन; अथवा, न कारयति मनसा अथवा वचसा; अथवा, कायेन; अथवा, न करोति मनसा वचसा कायेन; अथवा, न कारयति; अथवा नानुजानीते; अथवा, न करोति मनसा वचसाः अथवा, मनसा कायेन; अथवा वचसा कायेन; अथवा, न कारयति मनसा वचसा; अथवा, मनसा कायेनः अथवा वचसा कायेन अथवा, नानुजानीते मनसा वचसा ; अथवा, मनसा कायेन; अथवा वचसा कायेन; अथवा, न करोति मनसा ; अथवा वचसा ; अथवा, कायेन; अथवा, न कारयति मनसा ; अथवा, वचसा ; अथवा, कायेन; अथवा, नानुजानीते मनसा; अथवा वचसा; अथवा, कायेन । एवमेते वर्तमानकाल एकोनपञ्चाशद् भङ्गा दर्शिताः, एवमतीते भविष्यति च प्रत्येकमेते द्रष्टव्याः । ततः सर्वेऽपि सप्तचत्वारिंशं शतं भङ्गानां भवति ॥
अत्र चायं भावार्थ:
Jain Educationa Intemational
""तिविहं तिविहेणं पढमो तिविहं दुबिहेण बिइओ होइ । तिविहं एक्कावहेणं दुविहं तिविहेणं ति चउत्थो ॥ १ ॥ दुविहं दुविण पंचम दुविक्क बिहेण छट्टओ होइ । एक्कदुविहं तिविहेणं दुविहेण य समम ॥ २ ॥ एक्कविमेकवर्ण नवमो पढमम्मि एक्कमंगो य । सेसेसु तिन्नि तिन्नि य तिन्नि य नव नव य तह तिन्नि ॥ ३ ॥ नव नव य होंति कमसो एए सव्वे वि एगुणवन्ना | कालतिरणं गुणिया सीयालस तु भंगाणं ॥ ४ ॥ आह कहं पुण मणसा करणं कारावणं अणुमई य । नह वइ-तणुजोगेहिं करणाई तह भवे मणसा ॥ १ ॥
१ त्रिविधं त्रिविधेन प्रथमस्त्रिविधं द्विविधेन द्वितीयो भवति । त्रिविधमेकविधेन द्विविधं त्रिविधेनेति चतुर्थः ॥ १ ॥ द्विविधं द्विविधेन पश्चमो द्विविधमेकविधेन षष्ठको भवति । एकद्विविधं त्रिविधेन द्विविधेन च सप्तमाष्टमी || २ || एक विधेनैकविधेन नवमः प्रथम एकभङ्गश्च । शेषेषु त्रयस्त्रयश्च त्रयश्च नव नव च तथा त्रयः ॥ ३ ॥ नव नव च भवन्ति क्रमश एते सर्वेऽप्येकोनपञ्चाशत् । कालत्रिकेण गुणिता सप्तचत्वारिंशच्छतं तु भङ्गानाम् ॥ ४ ॥ आह कथं पुनर्मनसा करणं कारणा चानुमतिश्च । यथा वाक्-तनुयोगाभ्यां करणादि तथा भवेद् मनसा ॥ ५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १३३९॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160