Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 135
________________ विशेषा० बृहद्धतिः । ॥१३ ॥ जुत्तं संपयमिस्सं संवरणं कहमतीयविसयं तु । कहमउणवण्णभेयं कए व न कहं मुसावाओ ? ॥ ३५४५॥ युक्तं सांप्रत व्यतोः कालयोः सावद्ययोगस्य संवरणं प्रत्याख्यानम्, तयोस्तस्याद्याप्यनासेवितत्वात; अतीतकालविषयं तु : तत् कथं युक्तम, पूर्वमेव तस्यासेवितत्वात् । कथं च तदतीतसावद्ययोगप्रत्याख्यानमेकोनपश्चाशद्भेदं वक्तुं युज्यते, मूलत एवासंभवात् । । कृते वा तस्मिन्नतीतसावधपत्याख्याने कथं न मृषावादः, असद्भूतविषयत्वात् ? इति ॥ ३५४५ ॥ अत्र परिहारमाह'निंदणमईयविसयं न करोमिच्चाइवयणओऽभिहियं । अणुमइसंवरणं वातीतस्स करेमि जं भणियं ॥३५४६॥ अतीतसावद्ययोग न करोमि न कारयामि' इत्यादिवचनतोऽतीतकृतसावद्ययोगविषयं निन्दनमहमिदानी करोमीत्यभिहितम् । 'सुष्टु तदा सावद्ययोगासेवनं मया कृतम्' इत्येवंरूपाया अनुमतेर्वा संवरणं अतीतस्य सावद्य योगासेवनस्येदानीं 'करोमि' इति यद् भणितं भवति - 'न करोमि' इत्यादिनाऽतीतस्य संवरणं करोमि' इत्येतदुक्तं भवतीत्यर्थः ॥ ३५४६ ।। परिहारान्तरमाहअहवा तयविरईओ विरमे संपयमईयविसयाओ। संपइसावज्जा इव पवजओ को मुसावाओ ? ॥ ३५४७॥ अथवा, तस्मात् सावद्ययोगादविरतिस्तदविरतिस्तस्यास्तदविरतेरतीताविषयायाः सांपतसावद्यादिव विरमामि सांप्रतमहमित्येवमतीतकालविषयपत्याख्यानं प्रपद्यमानस्य को मृषावादः ?-न कश्चिदिति ॥ ३५४७ ॥ __ आह-ननु 'न करेमि न कारवेमि न समणुजाणामि' इत्येतावतैव विवक्षितार्थसिद्धेः 'करतं पि अन्नं' इत्येतत् किमर्थमु. क्तम् ? इत्याशङ्कयाह १ युक्तं सांप्रतै-ध्यतोः संवरणं कथमतीतविषयं तु । कथमेकोनपञ्चाशद्भदं कृते वा न कथं मृषावाद: ।। ३५४५ ।। २ निन्दनमतीतविषयं न करोमीत्यादिवचनतोऽभिहितम् । अनुमतिसंवरणं वातीतस्य करोमि यद् भणितम् ।। ३५४६ ।। ३ अथवा तदाविरतारमे सांप्रतमतीतविषयायाः । संप्रतिसावद्यादिव प्रपद्यमानस्य को मृषावादः ॥ ३५४७ ॥ १३३३॥ Jan Education For Personal and Price Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160