Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१३२७॥
Jain Educationa h 1661
पुद्गलाः सोऽपि द्रव्यकायो भवति । किं सर्वदा ? । नेत्याह- यावत् प्रयोगपरिणता यावत्तं जीवप्रयोगपरिणामं न मुञ्चन्तीत्यर्थः । तं च जीवमयोगपरिणामं ते मुक्ताः पुद्गला जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतस्त्वसंख्येयं कालं न मुञ्चन्ति ततः परं त्ववश्यं परित्यजन्ति तमि ति । ये पुनर्जीवेन बद्धा औदारिकादिकायपरिणतिमापन्नाः पुद्गलास्ते भावतः कायो भावकाय इत्यर्थः || ३५२७॥३५२८॥
तदेवं मनःप्रभृति त्रिविधं करणं व्याख्याय प्रस्तुतयोजनामाह -
"तेण तिविहेण मनसा वाया कारण किं तयं तिविहं । पुव्वाहिगयं जोगं न करेमिच्चाइ सावज्जं ||३५२९ ॥
तेन यथेाक्तस्वरूपेण त्रिविधेन करणेन मनसा वाचा कायेन मनो वाक-काय लक्षणेनेत्यर्थः । किम् ? अत आह-तकं पूर्वाधिकृत त्रिविधं सावयं योगं न करोमीत्यादि संबध्यते न करेमि, न कारवेमि, करंतंपि अल्णं ण समजुजाणामि, इति संबध्यत इत्यर्थः ॥ ३५२९ ॥
अथवा, अन्यथा संबन्धयन्नाह -
पुव्वं व जमुद्दिनं तिविहं तिविहेण तत्थ करणरस । तिविहन्तणं विवरीयं मणेण वायाए कारणं ॥ ३५३० ॥ तिविहमियाणि जोगं पञ्चक्खयमणुभास सुतं । किं पुणरुक्क मिऊणं जोगं करणस्स निद्देसो ? ॥३५३१॥ तो न जहुद्देसं चिय निद्देसो भण्णए निसामेहि । जोगस्स करणततोवदरिसणत्थं विषज्जासो ॥३५३२॥ देसियमेवं जोगो करणवसो निययमप्पहाणो ति । तब्भावे भावाओ तदभावे वप्पभावाओ ॥ ३५३३ ॥ व्याख्या - अथवा, पूर्व सूत्रे यदुद्दिष्टं 'त्रिविधं त्रिविधेन' इति, तत्र करणस्य त्रिविधत्वम् – 'पणेणं, वायाए, कापणं' इति सूत्रगतेनैवावयवेन विवृतं व्याख्यातमिति । इदानीं तु त्रिविधं प्रत्याख्येयं योगं सूत्रमनुभाषते विवृणोति - ' न करेमि, न कारवेमि'
१ तेन त्रिविधेन मनसा वाचा कायेन किं तत् त्रिविधम् । पूर्वाधिकृतं योगं न करोमीत्यादि सावद्यम् ।। ३५२९ ।। २ पूर्व वा यदुद्दिष्टं त्रिविधं त्रिविधेन तत्र करणस्य । त्रिविधत्वं विवृतं मनसा वाचा कायेन || ३५३० ।। त्रिविधमिदानीं योग प्रत्याख्येयमनुभाषते सूत्रम् । किं पुनरुत्क्रम्य योग करणस्य निर्देश: ? ।। ३५३१ ।। ततो न यथोद्देशमेव निर्देशो भण्यते निशमय । योगस्य करणतन्त्रोपदर्शनार्थ विपर्यासः || ३५३२ ।। देशितमेवं योगः करणवशो नियतमप्रधान इति । तद्भावे भावात् तदभावे वाप्यभावात ।। ३५३३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१३२७॥
janelbrary.org
Loading... Page Navigation 1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160