Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१३२८॥
इत्यादिनैव सूत्रावयवेन । अत्राह पर:- ननु यद्येवम्, तर्हि किं पुनः कारणम्, येन योगमुत्क्रम्यातिलङ्घच करणस्य प्रथमं निर्देश कृतः । उद्देशकाले हि प्रथमं 'त्रिविधम्' इत्युदेशाद् योग एव प्रथममुद्दिष्टः, तदनन्तरं 'त्रिविधेन' इत्यभिधानात् पश्चात् करणस्योद्देशः कृतः । एवं च सति 'यथोदेशं निर्देशः' इति न्यायादिह निर्देशोऽपि प्रथमं योगस्य, पश्चात् करणस्य पामोति, तद्यथा-'न करेमि, न कारवेमि, करतं पि अण्णं ण समणुज्जाणामि मणेणं वायाए कारणं' इति । न चैवं निर्दिष्टम्, व्यत्ययाभिधानादिति । 'तो त्ति' ततो न यथाद्देशमेव निर्देशोऽत्र संजातः, तत् किमत्र कारणमिति वाच्यम् ? । गुरुराह-निशमयाकर्णय, मण्यतेऽत्र कारणम्-करणादिलक्षणस्य योगस्य करणतन्त्रोपदर्शनार्थ मनो-वाक् कायलक्षणकरणायत्ततोपदर्शनार्थमयं व्यत्यासः कृत इति । एतदेव भावयति-देशितमुपदिष्टमेवं व्यत्यासकरणेन भगवता सूत्रकना-योऽयं करणकरणादिव्यापारलक्षणो योगः स मनःप्रभृतिकरणवशस्तदायत्त इति नियतं निश्चितं स्वयमप्रधानः, तद्भावे करणभाव एव भावात्, तदभावेऽपि च करणाभावेऽवश्यमभावादिति ॥३५३०॥३५३१॥३५३२।।३५३३॥
किमिति योगः करणभाव एव भवति, तदभावे तु न भवति ? इत्याहतस्स तदाधाराओ तकारणओ य तप्परिणईओ। परिणतुरणथंतरभावाओ करणमेव तओ ॥ ३५३४ ॥
तस्य योगस्य तदाधारत्वात् करणाधारत्वात्, तथा, तद् मनःप्रभृति करणमेव कारणं यस्य स तत्कारणस्तद्भावस्तत्वं तस्मात् , कारणत्वात् तस्य योगस्य, तथा, तत्परिणतित्वात् करणपरिणतिरूपत्वात् तस्य तथा, परिणन्तुः करणस्याऽनर्धान्तरत्वादनन्यत्वात् तस्य, यतः करणमेव तकोऽसौ योगः, ततस्तदात्मकत्वात् तद्भाव एव भवति, तदभावे तु न भवति । आह-यद्येवम्, उद्देशोऽप्येवं कस्माद् न कृतः १ । उच्यते-योगस्यापि प्रत्याख्येयत्वेन प्राधान्यख्यापनार्थमिति । तदेवं योगस्य करणात्मकत्वं दर्शितम् ॥३५३४॥
अथ करण-योगयोः पुन: समुदितयोर्जीवात्मकत्वं दर्शयन्नाहऐतो च्चिय जीवस्स वि तम्मयया करण-जोगपरिणामा । गम्मइ नयंतराओ कयाइ, समए जओऽभिहियं ॥३५३५॥
यत एव परिणन्तुः परिणामोऽनर्थान्तरमुक्तम्, अत एव जीवस्यापि तन्मयता स्वपरिणामरूपकरणयोगात्मता गम्यते । कुत इत्याह-'करणजोगपरिणाम त्ति' करणं च योगश्च करण-योगौ तौ परिणामः स्वभावौ यस्यासौ करणयोगपरिणामस्तद्भावस्तत्वं
१ तस्य तदाधारात् तत्कारणतश्च तत्परिणांततः । परिणन्तुरनान्तरभावात् करणमेव सकः ।। ३५३४ ।। २ एतस्मादेव जीवस्यापि तन्मयता करणयोगपरिणामात । गम्यते नयान्तरात् कदाचित् , समये यतोऽभिहितम् ।। ३५३५ ॥
॥१३२८॥
Loading... Page Navigation 1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160