Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
४१३१९॥
Jain Education h
अथ प्रत्याख्यानमेव भेदतो निरूपयन्नाह -
नाठवणा दविए अइत्यपडिसेहभावओ तं च । नामाभिहाणमुत्तं ठवणागारक्खनिक्खेवा || ३५०२ ||
तच्च मत्वाख्यानं नाम-स्थापना- द्रव्याऽदित्था प्रतिषेध-भावतः षोढा, तत्र प्रत्याख्यानमिति यदभिधानं तद् नामरूपं प्रत्याख्यानं नामपत्याख्यानमुच्यते । 'अगार ति' बहिर्मुखहस्ताका र करण मूर्ध्वाङ्गुलिकम्पमान हस्ता कारकरणं वा, अक्षादौ निक्षेपो वा स्थापनाप्रत्याख्यानम् ।। इति नियुक्तिगाथा संक्षेपार्थः ।। ३५०२ ।।
द्रव्यप्रत्याख्यान स्वरूपं भाष्यकारः माह -
देव्वरस व दव्वाण व दव्वन्भूयस्स दव्वहेउं वा । दव्वं पच्चक्खाणं निण्हाईणं व सव्वं पि || ३५०३ ॥
द्रव्यस्य वा सचित्तादेः, द्रव्याणां वा सचित्तादीनां प्रत्याख्यानं द्रव्यप्रत्याख्यानं द्रव्यभूतस्य वा भावरहितस्याभव्यादेः प्रत्याख्यानं द्रव्यप्रत्याख्यानम् । अथवा द्रव्यहेतुकं द्रव्यलाभार्थं प्रत्याख्यानं द्रव्यप्रत्याख्यानम् । अथवा, निवादीनां यत् प्रत्याख्यानं, तत् सर्वमपि द्रव्यप्रत्याख्यानमुच्यत इति ।। ३५०३ ।।
अदित्थाप्रत्याख्यानं प्रतिषेधमत्याख्यानं चाह-
भिक्ख अदाणमइत्था पडिसेहो रोगिणो व्व किरियाए । सिद्धं पञ्च्चक्खाओ जह रोगी सव्वविजेहिं ॥३५०४||
भिक्षाचराणां भिक्षायामतिगच्छेति वचनात् अदित्थावचनाद् वादानमतिगच्छप्रत्याख्यानमादित्याप्रत्याख्यानं चेति । असाध्य रोगिणः क्रियायाः प्रत्याख्यानं प्रतिषेधः प्रतिषेधप्रत्याख्यानमुच्यते। सिद्धं चैतल्लोकेऽपि यथा वक्तारस्तत्र भवन्ति - 'प्रत्याख्यातोऽयं रोगी सर्ववैद्यैः' इति । अस्य स्थाने निर्युक्तौ क्वचिद् निर्विषयाज्ञानरूपं क्षेत्रप्रत्याख्यानं दृश्यत इति ।। ३५०४ ।
भावप्रत्याख्यानमाह
१ नाम स्थापना द्रव्या-ऽदित्था प्रतिषेध-भावतस्तच । नामाभिधानमुक्तं स्थापनाऽऽकाराक्ष निक्षेपौ || ३५०२ ॥ २ द्रव्यस्य वा द्रव्याणां वा द्रव्यभूतस्य वा द्रव्यहेतोर्वा । द्रव्यप्रत्याख्यानं निहत्रादीनां वा सर्वमपि || ३५०३ ।। ३ भिक्षादानमदित्था प्रतिषेधो रोगिण इव क्रियायाः । सिद्धं प्रत्याख्यातो यथा रोगी सर्ववैद्यैः ।। ३५०४ ।।
For Personal and Private Use Only
1001
बृहद्वृत्तिः ।
॥१३१९॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160