________________
विशेषा ०
४१३१९॥
Jain Education h
अथ प्रत्याख्यानमेव भेदतो निरूपयन्नाह -
नाठवणा दविए अइत्यपडिसेहभावओ तं च । नामाभिहाणमुत्तं ठवणागारक्खनिक्खेवा || ३५०२ ||
तच्च मत्वाख्यानं नाम-स्थापना- द्रव्याऽदित्था प्रतिषेध-भावतः षोढा, तत्र प्रत्याख्यानमिति यदभिधानं तद् नामरूपं प्रत्याख्यानं नामपत्याख्यानमुच्यते । 'अगार ति' बहिर्मुखहस्ताका र करण मूर्ध्वाङ्गुलिकम्पमान हस्ता कारकरणं वा, अक्षादौ निक्षेपो वा स्थापनाप्रत्याख्यानम् ।। इति नियुक्तिगाथा संक्षेपार्थः ।। ३५०२ ।।
द्रव्यप्रत्याख्यान स्वरूपं भाष्यकारः माह -
देव्वरस व दव्वाण व दव्वन्भूयस्स दव्वहेउं वा । दव्वं पच्चक्खाणं निण्हाईणं व सव्वं पि || ३५०३ ॥
द्रव्यस्य वा सचित्तादेः, द्रव्याणां वा सचित्तादीनां प्रत्याख्यानं द्रव्यप्रत्याख्यानं द्रव्यभूतस्य वा भावरहितस्याभव्यादेः प्रत्याख्यानं द्रव्यप्रत्याख्यानम् । अथवा द्रव्यहेतुकं द्रव्यलाभार्थं प्रत्याख्यानं द्रव्यप्रत्याख्यानम् । अथवा, निवादीनां यत् प्रत्याख्यानं, तत् सर्वमपि द्रव्यप्रत्याख्यानमुच्यत इति ।। ३५०३ ।।
अदित्थाप्रत्याख्यानं प्रतिषेधमत्याख्यानं चाह-
भिक्ख अदाणमइत्था पडिसेहो रोगिणो व्व किरियाए । सिद्धं पञ्च्चक्खाओ जह रोगी सव्वविजेहिं ॥३५०४||
भिक्षाचराणां भिक्षायामतिगच्छेति वचनात् अदित्थावचनाद् वादानमतिगच्छप्रत्याख्यानमादित्याप्रत्याख्यानं चेति । असाध्य रोगिणः क्रियायाः प्रत्याख्यानं प्रतिषेधः प्रतिषेधप्रत्याख्यानमुच्यते। सिद्धं चैतल्लोकेऽपि यथा वक्तारस्तत्र भवन्ति - 'प्रत्याख्यातोऽयं रोगी सर्ववैद्यैः' इति । अस्य स्थाने निर्युक्तौ क्वचिद् निर्विषयाज्ञानरूपं क्षेत्रप्रत्याख्यानं दृश्यत इति ।। ३५०४ ।
भावप्रत्याख्यानमाह
१ नाम स्थापना द्रव्या-ऽदित्था प्रतिषेध-भावतस्तच । नामाभिधानमुक्तं स्थापनाऽऽकाराक्ष निक्षेपौ || ३५०२ ॥ २ द्रव्यस्य वा द्रव्याणां वा द्रव्यभूतस्य वा द्रव्यहेतोर्वा । द्रव्यप्रत्याख्यानं निहत्रादीनां वा सर्वमपि || ३५०३ ।। ३ भिक्षादानमदित्था प्रतिषेधो रोगिण इव क्रियायाः । सिद्धं प्रत्याख्यातो यथा रोगी सर्ववैद्यैः ।। ३५०४ ।।
For Personal and Private Use Only
1001
बृहद्वृत्तिः ।
॥१३१९॥
www.jainelibrary.org