SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१३२०॥ भावस्म भावओ भावहेउमह भाव एवं वाभिमयं । पच्चक्खाणं दुविहं तं सुयमिह नोसुयं चेव ॥ ३५०५ ॥ बृहद्वृत्तिः । पुव्वं नोपुव्वसुयं पच्चक्खाणं ति पुव्वसुयमुत्तं । आउरपच्चक्खाणाइयं च नोपुव्वसुयमुत्तं ॥ ३५०६ ॥ नोसुयपच्चक्खाणं मूलुत्तरगुणविहाणओ दुविहं । सव्वे देसे य मयं इह सव्वं सव्वसदाओ ॥ ३५०७ ॥ व्याख्या -भावस्य सावधयोगपरिणामस्य प्रत्याख्यानं भावप्रत्याख्यान, भावतो वा शुभपरिणामोत्पादात् प्रत्याख्यानं भावपत्याख्यानम्, भावहेतोर्वा सर्वकर्मक्षयार्थ, भाव एव वा सावद्ययोगविरतिलक्षणे प्रत्याख्यानं भावप्रत्याख्यानमभिमतम् । तच्च द्विविधम् - भुतभावप्रत्याख्यानम् , नोश्रुतभावप्रत्याख्यानं चेति । श्रुतभावप्रत्याख्यानं पुनरपि द्विविधम् -'पुच्वं ति' पूर्वश्रुतप्रत्याख्यानम्, 'नोपुच्चसुयं ति' नोपूर्वश्रुतप्रत्याख्यानं चेति। तत्र पच्चक्खाणं वि' इहैकदेशेन समुदायस्य गम्यमानत्वाद् यत् प्रत्याख्यानसंज्ञितं । नवमं पूर्व तत् पूर्वश्रुतप्रत्याख्यानमुक्तम् , आतुरप्रत्याख्यानादिकं तु श्रुतं नोपूर्वश्रुतप्रत्याख्यानमुक्तम्, तस्य पूर्वगतबाह्यत्वेन पूर्वश्रुतत्वायोगादिति । यत्तु श्रुतनिषेधरूपं नोश्रुतमत्याख्यानं तदपि मूळोत्तरगुणविधानाद् मूलोत्तरगुणभेदाद् द्विविधम् मूलगुणप्रत्याख्यानम् , उत्तरगुणप्रत्याख्यानं चेत्यर्थः । इदमप्येकै द्विविधं पतम्-सर्वतो देशतश्च । इह च सर्व सर्वमूलगुणप्रत्याख्यानं सर्वोत्तरगुणप्रत्याख्यानं चाधिकृतम् । कुतः ? इत्याह-सव्वसद्दाउ त्ति' 'सव्वं सावजं जोग' इत्यत्र सर्वशब्दोपादानादित्यर्थः ॥३५०५॥३५०६॥३५०७॥ ___ अथ 'यावज्जीवया' इति पदं व्याचिख्यासुराहजीवो त्ति जीवणं पाणधारणं जीवियं ति पजाया । गहियं न जीवदव्वं गहियं वा पजयविसिढे ॥३५.८॥ इह 'यावज्जीवो यस्यां प्रत्याख्यानक्रियायां सा यावज्जीवा तया सर्व सावा योग प्रत्याख्यामीति किलायमर्थोऽभिप्रेत इति । जीव इति किमुच्यते ? इत्याह--जीवनमिति, जीवनं पाणधारणं जीवितमिति च पर्यायाः । यथाश्रुतसंबन्धेन तु 'जीवति' इति जीव इति जीवद्रव्यमिह न गृहतिम्, वक्ष्यमाणदोषसंभवात् । गृहीतं वा जीवद्रव्यमपि । किं निर्विशिष्टम् । नेत्याह-पर्यायविशिष्टम् - १ भावस्य भावतो भावहेतोरथ भाव एव वाभिमतम् । प्रत्याख्यानं द्विविधं तत् श्रुतमिह नोश्रुतं चैव ।। ३५०५ ।। पूर्व नोपूर्वश्रुतं प्रत्याख्यानमिति पूर्वश्रुतमुक्तम् । आतुरप्रत्याख्यानाविकं च नोपूर्वश्रुतमुक्तम् ॥ ३५०६ ।। नोश्रुतप्रत्याख्यानं मूलोत्तरगुणविधानतो द्विविधम् । सर्वतो देशतश्च मतमिह सर्व सर्वशब्दात् ॥ ३५०७ ॥ ॥१३२०॥ २ जीव इति जीवनं प्राणधारणं जीवितमिति पर्यायाः । गृहीतं न जीवद्रव्यं गृहीतं वा पर्यायविशिष्टम् ।। ३५०८ ॥ JanEducational For Personal and Price Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy