Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 101
________________ आह-ननु 'कयाकर्य' इत्यादिगाथार्या 'केन कृतम्' इति द्वितीयद्वारे 'का' इति भणितमेव, तत्र का पुनरपीह कर्तः विशेषा०18 प्रच्छा ? । सत्यम्, 'केन कृतम्' इत्यत्र कर्तरि करणे च तृतीया संभवति, अतस्तद्विवरणमेवेदम्-'केन' इत्यत्र कर्तरि ततीया, मा1881 १e भूत् करणमिति ॥ ३४२२॥ अथवा, तेष्वेव कृताकृतादिद्वारेषु सामायिकस्य कर्तारं कर्म करणभावं च श्रुत्वा कुलाल-घट दण्डानामिव प्रस्तुते कर्ल कर्म-करणानां प्रविभागमपश्यन् पृच्छति-कः कारक: सामायिकस्य ? इत्यत्रोत्तरं कुर्वन्नयमस्य कारकः, किं पुनः कर्म ? इत्यत्रोत्तरम-यत तेन का क्रियते; तुशब्दाद् मनःप्रभृति करणं च द्रष्टव्यम् । एतदेवाह अहवा कयाकयाइसु कत्तारं कम्म करणभावं च । सामाइयस्स सोउं कुलाल-घड-दण्डगाणं व ॥ ३४२३ ॥ पविभागमपेच्छंतो पुच्छइ को कारओ करेंतोऽयं । किं कम्मं जं कीरइ तो तेण सहेण करणं च ॥ ३४५४ ॥ द्वे अपि गतार्थे ।। ३४२३ ।। ३४२४ ॥ अत्राक्षेपमाहकिं कारओ य करणं च होइ कम्मं च ते चसदाओ। अन्नमणन्नं, भण्णइ किंचाह न सव्वहा जुत्तं ॥३४२५॥ कारक करणं चशब्दात् कर्म च ते तव सूरे ! परस्परं किमन्यद् भिन्नम्, अनन्यदभिन्नमिति ? । भण्यतेऽनोत्तरम- किंचातःकिमनेन तब पृष्टेन ? इति । अत्राह पर:-अन्यत्वमनन्यत्वं वेति द्वयोरेकमपि सर्वथा न युक्तमिति ॥ ३४२५॥ अत्रान्यत्वे तावद् दूषणमाहअन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मा-मिच्छाऽविससोऽयं ॥ ३४२६॥ १ अथवा कृताकृतादिषु कतारं कर्म करणभावं च । सामायिकस्य श्रुत्वा कुलाळ-घट-दण्डकानामिव ।। ३४२३ ॥ प्रविभागमपश्यन् पृच्छति कः कारक: कुर्वन्नयम् । किं कर्म यत् क्रियते ततस्तेन शब्देन करणं च ।। ३४२४ ॥ २कि कारकश्च करणं च भवति कर्म च ते चशब्दात् । अन्यदनन्यत्, भण्यते किचाहन सर्वथा युक्तम् ॥ ३४२५ ।। ३अन्यत्वे समभावाभावात् तत्त्रयोजनाभावः । प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यग-मिथ्याऽविशेषोऽयम् ॥ ३४२६ ।। ॥१२॥ Jan Education . ww.jainmibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160