________________
आह-ननु 'कयाकर्य' इत्यादिगाथार्या 'केन कृतम्' इति द्वितीयद्वारे 'का' इति भणितमेव, तत्र का पुनरपीह कर्तः विशेषा०18 प्रच्छा ? । सत्यम्, 'केन कृतम्' इत्यत्र कर्तरि करणे च तृतीया संभवति, अतस्तद्विवरणमेवेदम्-'केन' इत्यत्र कर्तरि ततीया, मा1881
१e
भूत् करणमिति ॥ ३४२२॥
अथवा, तेष्वेव कृताकृतादिद्वारेषु सामायिकस्य कर्तारं कर्म करणभावं च श्रुत्वा कुलाल-घट दण्डानामिव प्रस्तुते कर्ल कर्म-करणानां प्रविभागमपश्यन् पृच्छति-कः कारक: सामायिकस्य ? इत्यत्रोत्तरं कुर्वन्नयमस्य कारकः, किं पुनः कर्म ? इत्यत्रोत्तरम-यत तेन का क्रियते; तुशब्दाद् मनःप्रभृति करणं च द्रष्टव्यम् । एतदेवाह
अहवा कयाकयाइसु कत्तारं कम्म करणभावं च । सामाइयस्स सोउं कुलाल-घड-दण्डगाणं व ॥ ३४२३ ॥ पविभागमपेच्छंतो पुच्छइ को कारओ करेंतोऽयं । किं कम्मं जं कीरइ तो तेण सहेण करणं च ॥ ३४५४ ॥ द्वे अपि गतार्थे ।। ३४२३ ।। ३४२४ ॥ अत्राक्षेपमाहकिं कारओ य करणं च होइ कम्मं च ते चसदाओ। अन्नमणन्नं, भण्णइ किंचाह न सव्वहा जुत्तं ॥३४२५॥
कारक करणं चशब्दात् कर्म च ते तव सूरे ! परस्परं किमन्यद् भिन्नम्, अनन्यदभिन्नमिति ? । भण्यतेऽनोत्तरम- किंचातःकिमनेन तब पृष्टेन ? इति । अत्राह पर:-अन्यत्वमनन्यत्वं वेति द्वयोरेकमपि सर्वथा न युक्तमिति ॥ ३४२५॥
अत्रान्यत्वे तावद् दूषणमाहअन्नत्ते समभावाभावाओ तप्पओयणाभावो । पावइ मिच्छस्स व से सम्मा-मिच्छाऽविससोऽयं ॥ ३४२६॥
१ अथवा कृताकृतादिषु कतारं कर्म करणभावं च । सामायिकस्य श्रुत्वा कुलाळ-घट-दण्डकानामिव ।। ३४२३ ॥
प्रविभागमपश्यन् पृच्छति कः कारक: कुर्वन्नयम् । किं कर्म यत् क्रियते ततस्तेन शब्देन करणं च ।। ३४२४ ॥ २कि कारकश्च करणं च भवति कर्म च ते चशब्दात् । अन्यदनन्यत्, भण्यते किचाहन सर्वथा युक्तम् ॥ ३४२५ ।। ३अन्यत्वे समभावाभावात् तत्त्रयोजनाभावः । प्राप्नोति मिथ्यादृष्टेरिव तस्य सम्यग-मिथ्याऽविशेषोऽयम् ॥ ३४२६ ।।
॥१२॥
Jan Education
.
ww.jainmibrary.org