SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ बृहद्वचिः । २ विशेषाभणितम् । ततश्चेह 'कथं सामायिक लभ्यते' इति का पुनः पृच्छा ?-पुनरुक्तत्वाद् नेयमिह युज्यत इति भावः ॥ ३४१८॥ परिहारमाह॥१२॥ भणिए खओवसमओ स एव लब्भइ कहमुवग्घाए । सो चेव खओवसमो इह कोर्स होज कम्माणं ? ॥३४१९॥ 'भावे खोवसमिए' इत्यादिनापक्रमे 'क्षयोपशमादिहेतोः सामायिकं लभ्यते' इति भणिते पुनरुपोद्धाते ' स एव क्षयोपशमादिहेतुः कथं लभ्यते ?' 'मानुष्यादिसामग्रीतः' इत्युक्तम् । इह तु ' स एव क्षयोपशमादिः केषां कर्मणां भवेत् ?' इति विचिन्त्यत इति स्थानत्रयभणनस्यापि विषयविभाग इति ॥ ३४१९ ॥ तदेवं व्याख्यातं कृताकृतादिद्वारैः करणम् ॥ ३४१९ ॥ अथ 'करोमि भदन्त ! सामायिकम्' इत्यत्र विनेयपृच्छामाशङ्कयोत्तरमाहको कारओ करितो किं कम्मं जंतु कीरई तेणं । किं कारओ य करणं च होइ अन्नं अणन्नं ते ? ॥३४२०॥ कोऽत्र तावत् कारकः ? इति कथ्यताम् । सूरिराह-वतन्त्रत्वात् कुर्वन् समायिकस्य कर्ता । कर्म तर्हि किमत्र ? इत्याह-यत् तेन क्रियते । तुशब्दात् किं करणम् ? । उच्यते-मन:प्रभृति । एवमुक्ते सत्याह - ते तव सूर ! किं कारकः करणं च, चशब्दात् कम चेत्येतत्त्रयं परस्परमन्यद् भिन्नम्, अनन्यद् वाभिन्नं भवति ? इति ॥ ३४२० ।। एतदेव विवृण्वन्नाह - को कारउ त्ति भणिए होइ करतो त्ति भण्णए गुरुणा। किं कम्मं ति य भणिए भण्णइ जं कीरए तेणं ॥३४२१॥ गतार्था ॥ ३४२१॥ अत्र 'का कारकः?' इत्यादित एवं प्रश्नमक्षममाणः परस्तावदाहकेणं कयं ति य कत्ता नणु भणियं तत्थ का पुणो पुच्छा ?। तविवरणं चिय इमं केणं ति व होज मा करणं ॥३४२२॥ १ भणिते क्षयोपशमतः स एव लभ्यते कथमुपोद्धाते । स एव क्षयोपशम इह केषां भवेत् कर्मणाम् ? ॥३४१९।। २ कः कारक: कुर्वन् किं कर्म यत्तु क्रियते तेन । किं कारकश्च करणं च भवत्यन्यदनन्यत् ते १ ॥३४२०॥ ३ कः कारक इति भणिते भवति कुर्वनिति भण्यते गुरुणा । किं कर्मेति च भाणिते भण्यते यत् क्रियते तेन ॥३४२१॥ ४ केन कृतमिति च कर्ता ननु भणितं तत्र का पुनः पृच्छा । तद्विवरणमेवेदं केनेति वा भूद् मा करणम् ॥ ३४२२ ।। | ॥१२॥ Jun Educational For Personal and Price Use Only www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy