Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 112
________________ विशेषा० दत्तिः । ॥१३१०॥ किमिति गुरूनापृच्छयैव सर्वावश्यकानि कर्तव्यानि ? इत्याह'किच्चाकिच्चं गुरवो विदंति विणयपाडिवत्तिहेउं च । उस्सासाई पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥ ३४६४ ॥ पाठसिद्धा ॥ ३४६४ ॥ यत्र तर्हि गुरुन भवति तत्र किं विधेयम् ? इत्याहगुरुविरहम्मि य ठवणा गुरूवएसोवदंसणत्थं च । जिणविरहम्मि व जिणबिंबसेवणामंतणं सफलं ॥ ३४६५ ॥ रन्नो व परोक्खस्स वि जह सेवा मतदेवयाए वा । तह चेव परुक्खस्स वि गुरुणो सेवा विणयहेऊ ॥३४६६॥ अहवा गुरुगुणनाणोवओगओ भावगुरुसमाएसो । इह विणयमूलधम्मोवएसणत्थं जओऽभिहियं ॥ ३४६७ ॥ विणओ सासणे मूलं विणीओ संजओ भवे । विणया उ विप्पमुक्कस्स कओ धम्मो को तवो ? ॥ ३४६८ ॥ विणओवयारमणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य आणा सुयधम्माराहणा किरिया ॥ ३४६९ ॥ पाठसिद्धा एवेति ॥ ३४६५ ॥ ३४६६ ॥ ३४६७ ॥ ३४६८ ॥ ३४६९ ।। अथवा, नेदं गुरोरामन्त्रणम्, किन्त्वात्मन एवेति दर्शयतिआयामंतणमहवाऽवसेसकिरियाविसग्गओ तं च । सामाइएगकिरियानिमायगं तदुवओगाओ ॥ ३४७० ॥ १ कृत्याकृत्यं गुरवो विदन्ति विनयप्रतिपत्तिहेतोश्च । उच्छ्रासादि प्रमोक्तुं तदनापृच्छादि प्रतिषिद्धम् ।। ३४६४ ॥ २ गुरुविरहे च स्थापना गुरूपदेशोपदर्शनार्थ च । जिनविरहे इव जिनविम्बसवणामन्त्रणं सफलम् ।। ३४६५ ।। राज्ञ इव परोक्षस्यापि यथा सेवा मन्त्रदेवताया वा । तथैव परोक्षस्यापि गुरोः सेवा विनयहेतुः ।। ३४६६ ।। अथवा गुरुगुणज्ञानोपयोगतो भावगुरुसमादेशः । इह विनयमूलधर्मोपदेशनार्थ यतोऽभिहितम् ।। ३४६७ ।। धिनयः शासने मूलं विनीत: संयता भवेत् । विनयात्तु विप्रमुक्तस्य कुतो धर्म: कुतस्तपः ? ।। ३४६८ ।। विनयोपचारमनसो भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधर्माराधना क्रिया ।। ३४६९ ।। ३ आत्मामन्त्रणमथवाऽवशेष क्रियाविसर्गतस्तच्च । सामायिकैकक्रियानियामकं तदुपयोगात् ॥३४७०।। 88॥१३१०॥

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160