Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१३०६ ॥
Jain Educationa h
अथवा, भान्ती भ्राजन्तो वा गुरुरुच्यते, कथम् ? इत्याह
अहवा भा भाजो वा दित्तीए होइ तस्स भतो त्ति | भाजंतो चायरिओ सो नाण-तोगुणजुईए ॥ ३४४७ ॥ अथवा, भाषातुधातुर्वा ' दित्तीए ति ' दीप्तौ पठ्यते, तस्य भान्तो भ्राजन्त इति वा भवति । स चैवंभूतः कः : इत्याहआचार्यः । स च कथं भाति भ्राजते वा ? इत्याह-ज्ञान- तपोगुणदीप्त्येति ॥ ३४४७ ॥
अथवा, भ्रान्तो भगवान् वाऽसाविति दर्शयन्नाह -
अहवा भतोऽत्रेओ जं मिच्छत्ताइबंधहेऊओ | अहवेसरियाइभगो विज्जइ से तेण भगवंतो ॥ ३४४८ ॥
अथवा, ‘भ्रम अनवस्थाने' इत्यस्य धातोर्भ्रान्त इत्युच्यते, यस्मादपेतोऽसौ मिथ्यात्वादिवन्धहेतुभ्य इति । अथवा, ऐश्वर्यादिकः षड़िधो भगो विद्यते 'से' तस्य, तेन भगवान् गुरुरिति ॥ ३४४८ ॥
अथवा, भवान्तो भयान्तो वाऽयमित्यादर्शयन्नाह -
राइभवस्स व अंतो जं तेण सेो भवतो त्ति । अहवा भयस्स अंतो होइ भयंतो भयं तासो ॥ ३४४९ ॥
अथवा, यस्माद् नारकादिभवस्यान्तहेतुत्वादन्वोऽसौ तेन भवान्त इति । अथवा, भयस्यान्तो भयान्तो भवति, भयं च त्रास उच्यत इति ॥ ३४४९ ॥
अथ भयं विशेषतोऽपि व्याचिख्यासुराह
नाइ छविहं तं भावभयं सतहेहलोगाई । इहलोगजं सभवओ पर लोगभयं परभवाओ || ३४५० ॥
१ अथवा भा भ्राजो वा दीप्तो भवति तस्य 'तो' इति । भ्राजंश्चाचार्यः स ज्ञान- तपोगुणसुत्या ॥ ३४४७ ॥
२ अथवा 'तो' अपेतो यद् मिथ्यात्वादिवन्धहेतुभ्यः । अथवैश्वर्यादिभगो विद्यते तस्य तेन 'भगवंतो' ।। ३४४८ ॥ ३ नैरयिकादिभवस्य वाऽन्तो यत् तेन स भवंतो ' इति । अथवा भयस्यान्तो भवति 'भयंतो भयं त्रासः ॥ ३४४९ ॥ ४ नामादि षड्विधं तद् भावभयं सप्तलोकादि । इहलोकजं स्वभवतः परलोकभयं परभवात् ॥ २४५० ।।
For Personal and Private Use Only
बृहद्वतिः ।
।। १३०६ ॥
www.janbrary.org
Loading... Page Navigation 1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160