Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 97
________________ विशेषा मुगमे ॥ ३४१०॥ ३४११॥ अथाष्टममभिव्यवहारनयमाह'नेओऽभिव्वाहारोऽभिव्वाहणमहमरस साहुस्स । इयमुदिस्सामि सुत्तत्थोभयओ कालियसुयम्मि ॥३४१२॥ गुण-दव्व-पज्जवेहिं भूयावायम्मि गुरुसमाइहे । बेउद्दिढमियं मे इच्छामणुसासणं सीसो ॥ ३४१३ ॥ व्याख्या-अभिव्याहरणमभिव्याहारः सामायिकश्रुतोद्देशादिविषयो गुरुशिष्ययोरुक्ति प्रत्युक्तिविशेषो शेयः, तद्यथा-अह| पस्य साधोः कालिकश्रुते इदमङ्गं श्रुतस्कन्धमध्ययनमुद्देशकं वा 'उहिस्सामि' वाचयामि । कथम् ? इत्याह-सूत्रतः, अर्थतः, तदुभयतश्चेति । इह च सूचनात् सूत्रस्य, इयं भावना द्रष्टव्या-'इदमनादिकं पमोदिशत' इति शिष्येणोक्त गुरुर्वदति- 'उदिशामिः । ततः शिष्यो भणति-'संदिशत किं भणामि ? । गुरुराह-वन्दित्वा प्रवेदय' । ततः शिष्यो वदति- भवद्भिर्ममेदमङ्गादिकमुपदिष्टम्' | गुरुराह'उद्दिष्टं क्षमाश्रमणाना हस्तेन सूत्रेण, अर्थेन, तदुभयेन च । ततः शिष्य आह–'हरुछामोऽनुशास्तिम्' । ततश्च गुरुराह-'सम्यग् योगः कर्तव्यः' इति । अत्रेच्छाकार-क्षमाश्रमणदान-प्रतिपात-कायोत्सर्गकरणादिकः शेषो विधिः स्वयमेव द्रष्टव्यः । समुद्देशा ऽनुज्ञयोरप्ययमेव विधिः, नवरं तयोर्यथासंख्यं सम्यग् धारय' 'अन्येषां च प्रवेदय' इति गुरुवचनं द्रष्टव्यमिति। भूतवादो दृष्टिवादः, तत्राप्ययमेवोद्देशादि विधिः, केवलं द्रव्येण, गुणैः, पर्यायश्च 'उद्दिष्टमिदम्' इति गुरुः समादिशति । एवं च गुरुसमादिष्टे शिष्यो वदति-'उद्दिष्टमिदं मे, इच्छाम्यनुशास्तिम्' इत्यादीति । तदेवं व्याख्यातोऽभिव्याहारनयः, तब्याख्याने च व्याख्याता 'आलोयणा य विणए' इत्यादिपतिद्वारगाथा ॥ ३४१२ ॥ ३४१३ ॥ अथ मूलद्वारगाथायां यदुक्तम्-'करणं कतिविधस् । इति, सत्राहकरणं तब्वावारो गुरु-सीसाणं च उव्विहं तं च । उद्देसो वायमिआ तह समुद्देसणमणुन्ना ॥ ३४१४ ॥ १ शेयोऽभिव्याहारोऽभिव्याहरणमहमस्य साधोः । इदमुद्दिशामि सूत्रार्थोभयतः कालिकश्रुते ।। ३४१२।। गुण-द्रव्य-पर्यायैर्भूतवादे गुरुसमादिष्टे । ब्रवीत्युद्दिष्टमिदं मे इच्छाम्यनुशासनं शिष्यः ।। ३४१३ ।। १ करणं तव्यापारी गुरु-शिष्ययोश्चतुर्विधं तथा । उद्देशो वाचनिका तथा समुदेशनमनुज्ञा ॥ ३४१४ ।। ॥११॥ Jain Educationalod For Personal and Price Use Only Aalwww.jaineibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160