________________
विशेषा
मुगमे ॥ ३४१०॥ ३४११॥ अथाष्टममभिव्यवहारनयमाह'नेओऽभिव्वाहारोऽभिव्वाहणमहमरस साहुस्स । इयमुदिस्सामि सुत्तत्थोभयओ कालियसुयम्मि ॥३४१२॥ गुण-दव्व-पज्जवेहिं भूयावायम्मि गुरुसमाइहे । बेउद्दिढमियं मे इच्छामणुसासणं सीसो ॥ ३४१३ ॥
व्याख्या-अभिव्याहरणमभिव्याहारः सामायिकश्रुतोद्देशादिविषयो गुरुशिष्ययोरुक्ति प्रत्युक्तिविशेषो शेयः, तद्यथा-अह| पस्य साधोः कालिकश्रुते इदमङ्गं श्रुतस्कन्धमध्ययनमुद्देशकं वा 'उहिस्सामि' वाचयामि । कथम् ? इत्याह-सूत्रतः, अर्थतः, तदुभयतश्चेति । इह च सूचनात् सूत्रस्य, इयं भावना द्रष्टव्या-'इदमनादिकं पमोदिशत' इति शिष्येणोक्त गुरुर्वदति- 'उदिशामिः । ततः शिष्यो भणति-'संदिशत किं भणामि ? । गुरुराह-वन्दित्वा प्रवेदय' । ततः शिष्यो वदति- भवद्भिर्ममेदमङ्गादिकमुपदिष्टम्' | गुरुराह'उद्दिष्टं क्षमाश्रमणाना हस्तेन सूत्रेण, अर्थेन, तदुभयेन च । ततः शिष्य आह–'हरुछामोऽनुशास्तिम्' । ततश्च गुरुराह-'सम्यग् योगः कर्तव्यः' इति । अत्रेच्छाकार-क्षमाश्रमणदान-प्रतिपात-कायोत्सर्गकरणादिकः शेषो विधिः स्वयमेव द्रष्टव्यः । समुद्देशा ऽनुज्ञयोरप्ययमेव विधिः, नवरं तयोर्यथासंख्यं सम्यग् धारय' 'अन्येषां च प्रवेदय' इति गुरुवचनं द्रष्टव्यमिति। भूतवादो दृष्टिवादः, तत्राप्ययमेवोद्देशादि विधिः, केवलं द्रव्येण, गुणैः, पर्यायश्च 'उद्दिष्टमिदम्' इति गुरुः समादिशति । एवं च गुरुसमादिष्टे शिष्यो वदति-'उद्दिष्टमिदं मे, इच्छाम्यनुशास्तिम्' इत्यादीति । तदेवं व्याख्यातोऽभिव्याहारनयः, तब्याख्याने च व्याख्याता 'आलोयणा य विणए' इत्यादिपतिद्वारगाथा ॥ ३४१२ ॥ ३४१३ ॥
अथ मूलद्वारगाथायां यदुक्तम्-'करणं कतिविधस् । इति, सत्राहकरणं तब्वावारो गुरु-सीसाणं च उव्विहं तं च । उद्देसो वायमिआ तह समुद्देसणमणुन्ना ॥ ३४१४ ॥
१ शेयोऽभिव्याहारोऽभिव्याहरणमहमस्य साधोः । इदमुद्दिशामि सूत्रार्थोभयतः कालिकश्रुते ।। ३४१२।।
गुण-द्रव्य-पर्यायैर्भूतवादे गुरुसमादिष्टे । ब्रवीत्युद्दिष्टमिदं मे इच्छाम्यनुशासनं शिष्यः ।। ३४१३ ।। १ करणं तव्यापारी गुरु-शिष्ययोश्चतुर्विधं तथा । उद्देशो वाचनिका तथा समुदेशनमनुज्ञा ॥ ३४१४ ।।
॥११॥
Jain Educationalod
For Personal and Price Use Only
Aalwww.jaineibrary.org