________________
बृहदत्तिः ।
विशेषा. ॥१२॥
पाठसिदा ॥ ३४०६॥ कालद्वारमाहचाउदासिं पण्णरसिं वजेज अहमि च नवमि च । छहिं च चउाथ बारांस च सेसासु देजाहि ॥ ३४०७॥ सुबोधा ॥ ३४०७॥ ऋक्षद्वारमाहमियसिर अदा पुरसे तिन्नि य पुव्वाई मूलमस्सेसा । हत्थो चित्ता य तहा दस विद्धिकराइं नाणस्स ॥३४०८॥ संझागयं रविगयं विड्डे सेग्गरं वा विलंबं वा । राहुहयं गहभिण्णं च वजए सत्त नक्खत्ते ॥ ३४०९ ॥
मृगशिरम्प्रभृतिषु नक्षत्रेषु दद्यात् सामायिकम्, संध्यागतादीनि तु वर्जयेत् । तत्र संध्यागतं यत्र रविः स्थास्यति । 'यत्र नक्षत्रे मूस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं संध्यागतम्' इत्यन्ये । रविगतं यत्र रविस्तिष्ठति । पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशा गन्तव्येऽपरया गच्छतो विडेरम्, सेग्ग्रहं च ग्रहाधिष्ठितम्, विलम्बि यद् भास्वता परिभुज्य मुक्तम्, राहुहतं यत्र ग्रहणमभूदिति । ग्रहभिन्न ग्रहविदारितमिति ॥ ३४०८ ॥ ३४०९ ॥
गुणसंपवारमाह"पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो देतो गुत्तो थिरव्वय जिइंदिओ उज्जू ॥३४१० ॥ असढो तुलासमाणो समिओ तह साहुसंगइरओ य । गुणसंपओववीओ जुग्गो सेसो अजुग्गो य ॥३४१॥
१ चतुर्दशी पञ्चदशी वर्जयदष्टमी च नवमीं च । षष्ठी च चतुर्थी च द्वादशी च शेषेषु दद्यात् ॥ ३४०७ ॥ २ मृगशिर आद्रा पुष्यं त्रीणि च पूर्वाणि मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥ ३४०८॥ संध्यागतं रविगतं विदरं संग्रहं विलम्बि वा । राहुहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि ॥ ३४०९।। प्रियधों हढधर्म: सविनोऽवद्यभीरुरशठश्च । क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजुः ॥ ३४१०॥ मशठस्तुलासमानः समितस्तथा साधुसङ्गतिरतश्च । गुणसंपदुपवीतो योग्यः शेषोऽयोग्यश्च ।। ३४११ ।।
॥१२
PO
Jan EducationainTXSI
For Personal and Price Use Only
Bowww.jaineibrary.org