________________
विशेषा ०
॥१२९३॥
Jain Educationa
आलोय सुरस विदेज विणीयस्स नाविणीयरस । न हि दिज्जइ आहरणं पलियत्तियकन्नहत्थस्स ॥३४०१ ॥
सुगमा || ३४०१ ॥
किमिति विनीतस्यैव दीयते १ इत्याह
अणुरत्तो भत्तिगओ अमुई अणुअत्तओ विसेसन्नू । उज्जुत्तो अपरितंतो इच्छियमत्थं लहइ साहू || ३४०२ ॥ सुबोधा, नवरं 'अति' अमोचकः, उद्युक्त उद्यमपरः, अपरिततो- आनेर्विण्ण इति ।। ३४०२ ।
क्षेत्रद्वारमभिधित्सुराह -
"विणयवओ विय कयमंगलस्त तदविग्धपारगमणाए । देज्ज सुकओवओगो खित्ताईसु सुपसत्थेसु || ३४०३ ॥ उच्छुवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीर साणुणाए पयाहिणजले जिणहरे वा || ३४०४ ॥ दिज्ज न उ भग्ग-भामिय-मसाण सुन्नामणुन्नगेहेसु । छारंगारक्खयारामेज्झाइदव्वदुट्ठे || ३४०५ ॥
तिस्रोऽपि सुगमाः, नवरमिक्षुवणादीनां समीपे दद्यात् सामायिकम्, न तु भग्न भ्रमितगृहादिप्रदेशे | द्राक्षा-चन्दनलताद्याच्छादितप्रदेशो गम्भीरः । यत्र जल्पतां प्रतिशब्द उत्तिष्ठते स प्रदेशः सानुनाद इति || ३४०३ || ३४०४ || ३४०५ ।।
दिगभिग्रहद्वारमाह
व्वाभिमुो उत्तरमुहो व दिज्जाहवा पडिच्छेज्जा । जाए जिणादओ वा दिसाइ जिणचेइयाई वा ॥ ३४०६ ॥
१ आलोचनशुद्धायापि दद्याद् विनीताय नाविनीताय । न हि दीयते आहरणं पलितत्रिककर्णहस्ताय ॥ ३०४१ ॥
२ अनुरक्तो भक्तिगतेोऽमोच्चकोऽनुवर्तको विशेषज्ञः । उद्युक्तोऽपरितान्त इष्टमर्थ लभते साधुः ।। ३४०२ ।।
३ विनयवतेऽपि च कृतमङ्गलाय तदविघ्नपारगमनाय । दद्यात् सुकृतोपयोगः क्षेत्रादिषु सुप्रशस्तेषु || ३४०३ || इक्षुवणे शालिवने पद्मसरसि कुसुमित वा वनखण्डे । गम्भीरे सानुनादे प्रदक्षिणजले जिनगृहे वा ।। ३४०४ ।। दद्याद् न तु भग्न भ्रान्त श्मशान शून्याऽमनोज्ञगेहेषु । क्षाराङ्गारावस्करामेध्यादि द्रव्यदुष्टेषु ।। ३४०५ ।। क. ग. 'ज्झामि ' । ५. ग. 'ध्यामि' । ४ पूर्वाभिमुख उत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । यस्यां जिनादयो वा दिशि जिनचैत्यानि वा ।। ३४०६ ॥
For Personal and Private Use Only
बृहतिः ।
॥१२८३ ॥
www.jainelibrary.org