Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 96
________________ बृहदत्तिः । विशेषा. ॥१२॥ पाठसिदा ॥ ३४०६॥ कालद्वारमाहचाउदासिं पण्णरसिं वजेज अहमि च नवमि च । छहिं च चउाथ बारांस च सेसासु देजाहि ॥ ३४०७॥ सुबोधा ॥ ३४०७॥ ऋक्षद्वारमाहमियसिर अदा पुरसे तिन्नि य पुव्वाई मूलमस्सेसा । हत्थो चित्ता य तहा दस विद्धिकराइं नाणस्स ॥३४०८॥ संझागयं रविगयं विड्डे सेग्गरं वा विलंबं वा । राहुहयं गहभिण्णं च वजए सत्त नक्खत्ते ॥ ३४०९ ॥ मृगशिरम्प्रभृतिषु नक्षत्रेषु दद्यात् सामायिकम्, संध्यागतादीनि तु वर्जयेत् । तत्र संध्यागतं यत्र रविः स्थास्यति । 'यत्र नक्षत्रे मूस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं संध्यागतम्' इत्यन्ये । रविगतं यत्र रविस्तिष्ठति । पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशा गन्तव्येऽपरया गच्छतो विडेरम्, सेग्ग्रहं च ग्रहाधिष्ठितम्, विलम्बि यद् भास्वता परिभुज्य मुक्तम्, राहुहतं यत्र ग्रहणमभूदिति । ग्रहभिन्न ग्रहविदारितमिति ॥ ३४०८ ॥ ३४०९ ॥ गुणसंपवारमाह"पियधम्मो दढधम्मो संविग्गोऽवज्जभीरु असढो य । खंतो देतो गुत्तो थिरव्वय जिइंदिओ उज्जू ॥३४१० ॥ असढो तुलासमाणो समिओ तह साहुसंगइरओ य । गुणसंपओववीओ जुग्गो सेसो अजुग्गो य ॥३४१॥ १ चतुर्दशी पञ्चदशी वर्जयदष्टमी च नवमीं च । षष्ठी च चतुर्थी च द्वादशी च शेषेषु दद्यात् ॥ ३४०७ ॥ २ मृगशिर आद्रा पुष्यं त्रीणि च पूर्वाणि मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य ॥ ३४०८॥ संध्यागतं रविगतं विदरं संग्रहं विलम्बि वा । राहुहतं ग्रहभिन्नं च वर्जयेत् सप्त नक्षत्राणि ॥ ३४०९।। प्रियधों हढधर्म: सविनोऽवद्यभीरुरशठश्च । क्षान्तो दान्तो गुप्तः स्थिरव्रतो जितेन्द्रिय ऋजुः ॥ ३४१०॥ मशठस्तुलासमानः समितस्तथा साधुसङ्गतिरतश्च । गुणसंपदुपवीतो योग्यः शेषोऽयोग्यश्च ।। ३४११ ।। ॥१२ PO Jan EducationainTXSI For Personal and Price Use Only Bowww.jaineibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160