Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
दमेव, 'माता मे बन्ध्या' इत्यादिवचनवदिति । भण्यतेत्रोत्तरम्-मायं दोषः, यस्माद् धर्मास्तिकायादिप्रदेशानामन्योन्यं परस्परं यत् विशेषा
सम्यगाधानं समाधानमनादिकालात् संहत्यावस्थानम्, धातूनामनेकार्थत्वात्, तदेवेहाभिप्रेतं करणम्, न पुनरपूर्वा निवृत्तिः । धर्मास्ति॥१२६१॥ कायादिप्रदेशराशेश्च यत् संहत्यावस्थानं तस्यानादित्वं न किश्चिद् विरुध्यते, अनादिकालीनत्वादस्येति ॥ ३३०९ ।।
___ अथवा, धर्माधर्म-नभसां सादिकमपि करणं भवतीति दर्शयन्नाह - अहवा परपच्चयाओ संजोगाइ करणं नभाईणं । साइयमुवयाराओ पज्जायादेसओ वावि ॥ ३३१० ॥
अथवा, उपचाराद् नभःप्रभृतीनां करणं सादिकं विज्ञेयम् । उपचारोऽपि कुतः ? इत्याह-परप्रत्ययात्, घटादिवस्तून्याश्रित्ये. त्यर्थः । कथंभूतं करणम् ? संयोगादि, आदिशब्दाद् विभागादिपरिग्रहः । इदमुक्तं भवति-आकाशादीनां घटादिसंयोगादयः सा18 दयः सपर्यवसानाश्च । ततो यत् तेषां घटादिभिः सह संयोगादिकरणं तत् सादिकं भवत्येव । अथवा, पर्यायरूपतया सर्वमपि वस्तु
जैनानां सादि सपर्यवसितमेव भवति । अतः पर्यायादेशतः पर्यायानाश्रित्य नभामभृतीनामपि करणं सादिकं बोद्धव्यमिति । तदेवम| रूपिणामजीवद्रव्याणां साधनादि च विस्रसाकरणमुक्तम् ॥ ३३१० ।।
__ अथ रूप्यजीवद्रव्याण्याश्रित्याहचक्खुसमचक्खुसं चिय साईअं रूविवीससाकरणं । अब्भाणुप्पभिईणं बहुहा संघाय-भेयकयं ॥ ३३११ ॥
इहाभ्रे-न्द्रधनु:-परमाणुप्रभृतीनां रूप्यजीवानां विस्रसाकरणं चक्षुभ्या दृश्यत इति चाक्षुषमभ्रादीनाम्, चक्षुर्गोचरातीतमचा. क्षुष परमाणु-द्वयणुकादीनाम् । एतद् द्विविधमपि संघात-भेदकृतं बहुधा बहुभेदं सादिकं भवति । अभ्रादीनां केचित् पुद्गलाः संहन्यन्ते, केचित्तु भिद्यन्ते, ततस्तेषां नानारूपता भवति । एवं द्वयणुकादिस्कन्धेष्वपि वाच्यम्, परपाणोस्तु स्कन्धाद् भेदकृतमेव करणम्, "भेदादणुः” (तत्त्वा० ५, २७) इति वचनादिति । करणं चेह कृतिः खभावत एव निवृत्तिर्गृह्यते, न पुनः क्रियत इति करणमिति । उक्तं विस्रसाकरणम् ॥ ३३११ ॥
१ अथवा परप्रत्ययात् संयोगादि करण नभआदीनाम् । सादिकमुपचारात् पर्यायादेशतो वापि ॥ ३३१० ।। २ चाक्षुषमचाक्षुषमेव सादिकं रूपिविससाकरणम् । अभ्रा-ऽणुप्रभृतीनां बहुधा संघात-भेदकृतम् ।। ३३११ ॥
॥१२६१॥
For Personal and Price Use Only
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160