Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदतिः ।
तथा च्युतिसमयेऽपीहभवशरीराभावेऽपीहभवोऽपि यदि भवेत्- इहव्यपदेशोपि यदि स्यात्, तर्हि को दोषः-न कश्चित् , न्यायस्य विशेषा०88 समानत्वादिति ॥ ३३२४ ॥ ॥१२६॥
निश्चयवादी प्रतिविधानमाहजै चिय विग्गहकालो देहाभावे वि तो परभवो सो। चुइसमए उ न देहो न विग्गहो जइस को होउ ?॥३३२५॥
हन्त ! यत एवापान्तरालगतो जीवस्य विग्रहकालो न तु पूर्वभवकालः, तत एव देहाभावेऽप्यसौ परभवः परभवसंबन्धित्वेन | व्यपदेश्यः, परभवायुष उदीर्णत्वात्, पूर्वभवायुषस्तु प्रागेव निर्णत्वात्, निरायुषश्च जीवस्य संसारेऽसंभवादिति । च्युतिसमये तु न पूर्वभवदेहः, तस्य त्यक्तत्वात नापि विग्रहः, वक्राभावात् । ययेवम्, तर्हि स ब्युतिसमय इहत्य-पारभविकभवसमयानां मध्यात् को भवतु ? इति कथ्यताम् । ननु प्रोक्तं मया, यथा विग्रहकाके परभवदेहाभावेऽपि परभवस्तथा च्युतिसमये इहत्यदेहाभावेऽपीहभवोऽस्तु, को दोषः । सत्ययुक्तमिदं त्वया, न तु युक्तम्, दृष्टान्त-दान्तिकयोवैषम्यात्, यथा हि क्युतिसमय इहत्यदेहाभावस्तथेहत्यायुः पोऽप्यभाव एव, तस्यापि निर्जीर्यमाणस्य निर्जीर्णत्वात्, ततः कथमसौ च्युतिसमय इहभवो भवतु, इहत्यायुष्कोदयाभावात् । । विग्रह काले तु युक्तं परभवत्वम् , परभवायुष्कोदयसद्भावादिति । तस्मात् परभवश्च्युतिसमयः परभवायुष्कोदयात्, विग्रहकाळवत्, अन्यथा तस्य निर्व्यपदेश्यत्वप्रसङ्गात् । अतः 'पैरभवपढमे साढणं' इति स्थितम् । तदेवमौदारिकसंघात परिशाटो भयानां काल उक्तः॥३३२५॥
अथ तेषामेवान्तरकालमभिधित्सुः संघातस्य तावज्जघन्यमन्तरकाळमाहसंघायंतरकालो जहन्नओ खुड्डयं तिसमऊणं । दो विग्गहम्मि समया तइओ संघायणासमओ ॥ ३३२६ ॥ तेहणं खुडुभवं धरिउ परभवमविग्गहेणेव । गंतूण पढमसमए संघायाओ स विन्नेओ ॥ ३३२७ ॥
१ यदेव विग्रहकालो देहाभावेऽपि ततः परभवः सः ।च्युतिसमये तु न देहो न विग्रहो यदि स को भवतु ? ॥३३२५।। २ गाथा ३३२० । ३ संघातान्तरकालो जघन्यतः क्षुल्लकं त्रिसमयोनम् । द्वौ विग्रहे समयौ तृतीयः संघातनासमयः ॥ ३३२६ ॥ तेरूनं क्षुक्तभवं धृत्वा परभवमविप्रहेणैव । गत्वा प्रथमसमये संघातात् स विज्ञेयः ॥ ३३२७ ।।
११२६॥
Jan Educational InteAX
For Personal and
Use Only
Xww.jainabrary.org
Loading... Page Navigation 1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160