Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१२७८ ।।
Jain Education Inte
अथ जीवभावकरणमाह
ह जीवभावकरणं सुकरणं सुयाभिहाणं च । सुयकरणं दुवियप्पं लोइय लोउत्तरं चैव ॥ ३३५४ ॥ बद्धाबद्धं च पुणो सत्यासत्थोवएसभेयाओ । एक्केकं सद्दनिसीहकरणभेयं मुणेयव्वं ॥ ३३५५ ॥
व्याख्या - जीवस्य भावो जीवभावस्तस्य करणं जीवभावकरणम् । तच्च द्विविधम् श्रुतज्ञानभावकरणं, श्रुताभिधानं च-नोश्रुज्ञानभावकरणं चेत्यर्थः । आह- ननु यथा श्रुतज्ञानं जीवस्य भावस्तथा शेषज्ञानान्यपि विद्यन्ते, ततो मत्यादिज्ञान भावकरणमपि कस्माद् नोक्तम् ? | सत्यम्, किन्तु यथा परायत्तत्वाद् गुरूपदेश दिना श्रुतज्ञानं क्रियते, नैवं शेषज्ञानानि तेषां स्वावरणक्षयोपशम-क्षयाभ्यां स्वत एव जायमानत्वात् । एवं सम्यक्त्वादयोऽपि जीवभावा नैकान्तेन परायत्ताः तेषां नारकादिष्वन्यथा भावादिति । श्रुतज्ञानकरणमपि द्विविधम्-लौकिक लोकोत्तरं च । पुनरप्येकैकं द्विधा - बद्धमबद्धं च । तत्र गद्यपद्यरूपतया रचितं बद्धम् इदं च शास्त्रोपदेशरूपं भवति । यत् पुनरशास्त्रोपदेशरूपं कण्ठादेव श्रूयते, तदबद्धम् । इदं च बद्धमबद्धं चैकैकं द्विधा भवति - शब्दकरणम्, निशीथकरणं चेति ।। ३३५४ ।। ३३५५ ।।
अथ शब्दकरणस्य निशीथकरणस्य च व्याख्यानमाह
उत्ती ओ सद्दकरणं पगासबाढं च सरविसेसो वा । गूढत्थं तु निसीहं रहरससुत्तत्थमहवा जं ॥३३५६ ॥
'उसी ओ सदकरणं ति' उक्तिविशेषः शब्दकरणम्, अथवा, प्रकाशपाठं शब्दकरणम्, यदिवा, उदात्तादिस्वरविशेषः शब्दकरणमुध्यत इति । गूढो गुप्तोऽनवगम्यमानोऽर्थो यस्य तद् गूढार्थं पुनर्निशीथकरणमुच्यते; अथवा, यद् रहस्यसूत्रार्थं तद् निशीथकरणमभिधीयते यथा निशीथाध्ययनम् । रहस्यमप्रकाश्यं सूत्रमर्थश्च यस्य तद् रहस्य सूत्रार्थमिति समासः ।।३३५३ ।।
किं पुनस्तल्लौकिकं लोकोत्तरं चाबद्धश्रुतम् १ इत्याह
१ इह जीवभावकरणं श्रुतकरणं श्रुताभिधानं च । श्रुतकरणं द्विविकल्पं लौकिकं लोकोत्तरं चैव ।। ३३५४ ।। बद्धाबद्धं च पुनः शास्त्राशास्त्रोपदेशभेदात् । एकैकं शब्दनिशीथ करणभेदं ज्ञातव्यम् ।। ३३५५ ।। २ उक्तिस्तु शब्दकरणं प्रकाशगाढं च स्वरविशेषो वा । गूढार्थ तु नैशीथं रहस्यसूत्रार्थमथवा यत् ।। ३३५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १२७८ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160