Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहदत्तिः ।
॥१२७॥
लोए अणिबहाई अड्डिय-पच्चड्डियाई करणाई । पंचादेससयाई मरुदेवाईणि उत्तरिए ॥ ३३५७ ॥
लोकेऽनिबद्धान्युपदेशमात्ररूपाणि, न पुनः शास्त्रनिबद्धानि मल्लानां करणविशेषरूपाण्याडिका-प्रत्यड्डिकादीनि विज्ञेयानि । लोकोत्तरे त्वनिबद्धानि पञ्च शतान्यादेशानां बोद्धव्यानि । 'मरुदेवाईणि त्ति' मरुदेच्यादेश आदौ येषां तानि मरुदेव्यादीनि पश्चादेशशतानि यथाऽत्यन्तस्थावरानादिवनस्पतिकायादुनृत्य मरुदेवी प्रथमजिनमाता सिद्धति ॥ ३३५७ ॥
यदुक्तम् – 'उत्ती भो सद्दकरणं' इत्यादि, तत्र प्रेय परिहारं चाहभावकरणाहिगारे किमिहं सदाइदव्वकरणेणं । भण्णइ तत्थवि भावो विवक्खिओ तविसिट्ठो उ ॥ ३३५८ ॥
नन्विह भावकरणाधिकारे किमप्रस्तुतेन शब्दादिद्रव्यकरणोपन्यासेन ? । आदिशब्दः शब्दगतानेकभेदसंग्राहकः । भव्यतेऽत्रो. त्तरम्-तत्रापि शब्दद्रव्यकरणे भाव एव भावश्रुतमेव विवक्षितम् । कथंभूतो भावः ? तद्विशिष्टः शब्दविशिष्टः । अयमभिप्रायःप्रकाशपाठादिके शब्दकरणेऽपि न केवलशब्द एव विवक्षितः, किन्तु यत् तस्य कारणरूपं कार्यरूपं च भावश्रुतं तदेव शब्दविशिष्टमिह विवक्षितमित्यदोष इति ।। ३३५८ ॥ उक्तं श्रुतकरणम् ॥ ___ अथ नोश्रुतकरणमाह
नोसुयकरणं दुविहं गुणकरणं जुजणाभिहाणं च । गुणकरणं तव-संजमकरणं मूलुत्तरगुणा वा ॥ ३३५९ ॥
नोशन्दस्य सर्वनिषेधवचनात् श्रुतव्यतिरिक्तं यत् तपः-संयमादिरूपस्य जीवभावस्य करणं तद् नोश्रुतभावकरणम् । तच्च द्विविधम् - गुणकरणम्, तथा, 'झुंजणाभिहाणं ति ' युज्यन्त इति योगा मनःप्रभृतयस्तेषां यत् करणं तद् योजनाभिधानं करणमिति । तत्र गुणकरणं तपः संयमयोः करणम् , अथवा, मूलगुणकरणम् , उत्तरगुणकरणं च गुणकरणमुच्यत इति ॥ ३३५९ ।। अथ योगकरणव्याख्यानमाह
१ लोकेऽनिबद्धानि अहिक-प्रत्यहिकानि करणानि । पञ्चादेशशतानि मरुदेवादीनि उत्तरस्मिन् ।। ३३५७ ॥ २ भावकरणाधिकारे किमिह शब्दादिद्रव्यकरणेन । भण्यते तत्रापि भावो विवक्षितस्तद्विशिष्टस्तु ।। ३३५८ ।। ३ नोश्रुतकरण द्विविधं गुणकरणं योजनाभिधानं च । गुणकरणं तपः-संयमकरणं मूलो-त्तरगुणा वा ॥ ३३५९ ।।
॥१३७॥
Jain Education
For Personal and
Use Only
Loading... Page Navigation 1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160