Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः
॥१२९९॥
कत्ता नयओऽभिहिओ अहवा नयउ त्ति नीइओ नेओ । सामाइयहे उपउज्जकारओ सो नओ य इमो ॥३३९५॥
तदेवं सामायिकस्य कर्ता नयतो नयैरभिहितः । अथवा, 'कदा वा कारकः' इत्यस्माद् नय इति पृथगेव द्वारम् । तत्र चायपी-नयतो नीतितो विधिना सामायिकस्य हेतुः कर्ता सामायिकस्य प्रयोज्यकारको ज्ञेयः । कः पुनरसौ नय इत्याह-स चायम् ॥ इति द्वात्रिंशद्गाथार्थः ।। ३३९५ ।।
अत्रापि 'उप्पणाणुप्पनं कयाकयं इत्य जइ नमोकारे' इत्यादिनियुक्तिगाथानामग्रहणे कारणं पूर्वोक्तमेव द्रष्टव्यम् । एवमुत्तरत्रापीति॥ अथ तमेव नयमष्टमकारमाहआलोयणा य विणए खित्त दिसाभिग्गहे य काले य । रिक्ख-गुणसंपदा विय अभिवाहारे य अट्ठमए ॥३३९६॥
इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना, विनयश्च बाह्य आसनदानाऽभ्युत्थानादिः, अन्तरजस्तु बहुमानादिः, तथा, क्षेत्रमिक्षक्षेत्रादि, तथा, दिगभिग्रहश्च वक्ष्यमाणलक्षण:, कालच दिवसादिः, तथा, ऋक्षसंपद् नक्षत्रसंपदिति, गुणाः प्रियधर्मवादयः स्तत्संपत प्राप्तिरिति, अभिव्याहरणमभिव्याहारः कालिकादिश्रुतविषय उद्देश समुदेशादिरिति । अयं चाष्टमो नयः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ३३९६ ॥
अथालोचनानय भाष्यकारो विवृण्वन्नाहसामाइयत्थमुवसंपया गिहत्थरस होज जइणो वा । उभयस्स पउत्तालोइयस्स सामाइयं देजा ॥३३९७।। तत्र गृहस्थेआलोढयम्मि दिक्खारुहस्स गिहिणो चरित्तसामइयं । बालाइदोसरहियरस देज नियमा न सेसाणं ॥३३९८॥
१ का नयतोऽभिहितोऽथवा नयत इति नीतितो ज्ञेयः । सामायिकहेतुप्रयोज्यकारकः स नयश्चायम् ॥ ३३९५ ।। २ आलोचना च विनयः क्षेत्र दिगभिप्रहश्व कालश्च । ऋक्ष-गुणसंपद अपि चाभिव्याहारश्चाष्टमकः ॥ ३३९६ ॥ ३ सामायिकार्थमुपसंपद् गृहस्थस्य भवेद् यतेवों । उभयस्य प्रयुक्तालोचितस्य सामायिकं दद्यात् ॥ ३३९७ ।।
आलोचित दीक्षाहस्य गृहिणश्चारित्रसामाविकम् । बालादिदोषराहतस्य दद्याद् नियमाद् न शेषाणाम् ।। ३३९८ ।।
१२८२॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160