________________
विशेषा०
बृहद्वत्तिः
॥१२९९॥
कत्ता नयओऽभिहिओ अहवा नयउ त्ति नीइओ नेओ । सामाइयहे उपउज्जकारओ सो नओ य इमो ॥३३९५॥
तदेवं सामायिकस्य कर्ता नयतो नयैरभिहितः । अथवा, 'कदा वा कारकः' इत्यस्माद् नय इति पृथगेव द्वारम् । तत्र चायपी-नयतो नीतितो विधिना सामायिकस्य हेतुः कर्ता सामायिकस्य प्रयोज्यकारको ज्ञेयः । कः पुनरसौ नय इत्याह-स चायम् ॥ इति द्वात्रिंशद्गाथार्थः ।। ३३९५ ।।
अत्रापि 'उप्पणाणुप्पनं कयाकयं इत्य जइ नमोकारे' इत्यादिनियुक्तिगाथानामग्रहणे कारणं पूर्वोक्तमेव द्रष्टव्यम् । एवमुत्तरत्रापीति॥ अथ तमेव नयमष्टमकारमाहआलोयणा य विणए खित्त दिसाभिग्गहे य काले य । रिक्ख-गुणसंपदा विय अभिवाहारे य अट्ठमए ॥३३९६॥
इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचना, विनयश्च बाह्य आसनदानाऽभ्युत्थानादिः, अन्तरजस्तु बहुमानादिः, तथा, क्षेत्रमिक्षक्षेत्रादि, तथा, दिगभिग्रहश्च वक्ष्यमाणलक्षण:, कालच दिवसादिः, तथा, ऋक्षसंपद् नक्षत्रसंपदिति, गुणाः प्रियधर्मवादयः स्तत्संपत प्राप्तिरिति, अभिव्याहरणमभिव्याहारः कालिकादिश्रुतविषय उद्देश समुदेशादिरिति । अयं चाष्टमो नयः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ३३९६ ॥
अथालोचनानय भाष्यकारो विवृण्वन्नाहसामाइयत्थमुवसंपया गिहत्थरस होज जइणो वा । उभयस्स पउत्तालोइयस्स सामाइयं देजा ॥३३९७।। तत्र गृहस्थेआलोढयम्मि दिक्खारुहस्स गिहिणो चरित्तसामइयं । बालाइदोसरहियरस देज नियमा न सेसाणं ॥३३९८॥
१ का नयतोऽभिहितोऽथवा नयत इति नीतितो ज्ञेयः । सामायिकहेतुप्रयोज्यकारकः स नयश्चायम् ॥ ३३९५ ।। २ आलोचना च विनयः क्षेत्र दिगभिप्रहश्व कालश्च । ऋक्ष-गुणसंपद अपि चाभिव्याहारश्चाष्टमकः ॥ ३३९६ ॥ ३ सामायिकार्थमुपसंपद् गृहस्थस्य भवेद् यतेवों । उभयस्य प्रयुक्तालोचितस्य सामायिकं दद्यात् ॥ ३३९७ ।।
आलोचित दीक्षाहस्य गृहिणश्चारित्रसामाविकम् । बालादिदोषराहतस्य दद्याद् नियमाद् न शेषाणाम् ।। ३३९८ ।।
१२८२॥
For Personal and
Use Only