Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 86
________________ 16 विशेषा० ॥१४॥ ० ००००००००००००००००००००० व्याख्या-'रूपी' इति कृत्वा पूर्व कृत एव कुम्भस्तद्रूपतया क्रियते, मृत्पिण्डावस्थायामपि रूपादीनां सद्भावादिति । संस्थानजलाहरणशक्तिभ्यां पूर्वमकृतः क्रियते । रूपतया संस्थानशक्तितश्चेति रूपद्वयेनापि विवाक्षितोऽसौ पूर्व कृताकृतः क्रियते । तत्समयमुत्पत्तिसमये क्रियमाणोऽसौ क्रियत इति । पूर्वकृतस्तु पूर्व निष्पन्नो घटो घटतया घटपर्यायेण न क्रियते, परपर्यायैस्तु पटादिधर्मः पूर्वमकृतो घटो न क्रियते, परपर्यायैर्वस्तुनः कर्तुमशक्यत्वात् । तदुभयैस्तु स्व-परपर्यायैर्विवक्षितः कृताकृतोऽसौ न क्रियते, स्वपर्यायाणां पूर्वमेव कृतत्वात् ; परपर्यायाणां तु पूर्वमप्यकृतानां कर्तुमशक्यत्वात्। क्रियमाणश्चोत्पत्तिसमये कुम्भः पटतया न क्रियते, अशक्यत्वात् । तदेवं सर्वथा सर्वैरपि कृतादिप्रकारैः कुम्भो न क्रियते, यथोक्तविवक्षया कृतोऽकृतः कृताकृतः क्रियमाणश्च कुम्भो न क्रियत इत्यर्थः। तदेवं यथाभिहितविवक्षया क्रियमाणत्वमक्रियमाणत्वं च वस्तुनः प्रोक्तम् ॥ ३३७२ ॥ ३.३७३ ॥ अथवा, विवक्षान्तरेण सर्ववस्तूनां क्रियमाणत्वमक्रियमाणत्वं च दर्शयितुमाहवोमाइ निच्चयाओ न कीरइ दव्ययाइ वा सव्वं । कीरइ य कज्जमाणं समए सव्वं सपज्जयओ ॥ ३३७४ ॥ इह व्योमा-ऽऽत्म काल-दिगादिकं वस्तु न क्रियते, नित्यत्वात् । अथवा, व्याप्त्या सर्वमपि व्योमादि घट विद्युद्-वन-कुसुमादि च वस्तु न क्रियते, द्रव्यतया सर्वस्य सर्वदाऽवस्थितत्वात् । पर्यायतया तु प्रतिसमयं सर्व वस्तु क्रियमाणं क्रियते, सर्वस्यापि समये समयेऽपरापरस्वपर्यायाणामुत्पादादिति ।। ३३७४ ।। समयसद्भाव व्यक्तीकरणपूर्वकं प्रकृतयोजनामाहउप्पाय-ट्ठिई-भंगरसभावओ इय कयाकयं सव्वं । सामाइयं पि एवं उपपायाइस्सहावं ति ॥ ३३७५ ॥ उत्पाद-स्थिति-मस्वभावत्वादित्युक्तप्रकारेण सर्वमपि वस्तु कृताकृतस्वरूपम्, एवं सामायिकमप्युत्पादादिस्वभावत्वात् कृताकृतस्वरूपं द्रष्टव्यम् । अत: 'कृताकृतं क्रियते' इति स्थितम् ॥ ३३७५ ।। अत्र परः पाह कककक १ व्योमादि नित्यतातो न क्रियते द्रव्यतया वा सर्वम् । क्रियते च क्रियमाणं समय सर्व स्वपर्ययतः ।। ३३७४ ।। २ सत्पाद-स्थिति-भङ्गस्वभावत इति कृताकृतं सर्वम् । सामायिकमप्येवमुत्पादादिस्वभावमिति ।। ३३७५ ।। ॥१२४॥ Jain Educationa.Inter For Personal and Price Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160