________________
16
विशेषा०
॥१४॥
० ०००००००००००००००००००००
व्याख्या-'रूपी' इति कृत्वा पूर्व कृत एव कुम्भस्तद्रूपतया क्रियते, मृत्पिण्डावस्थायामपि रूपादीनां सद्भावादिति । संस्थानजलाहरणशक्तिभ्यां पूर्वमकृतः क्रियते । रूपतया संस्थानशक्तितश्चेति रूपद्वयेनापि विवाक्षितोऽसौ पूर्व कृताकृतः क्रियते । तत्समयमुत्पत्तिसमये क्रियमाणोऽसौ क्रियत इति । पूर्वकृतस्तु पूर्व निष्पन्नो घटो घटतया घटपर्यायेण न क्रियते, परपर्यायैस्तु पटादिधर्मः पूर्वमकृतो घटो न क्रियते, परपर्यायैर्वस्तुनः कर्तुमशक्यत्वात् । तदुभयैस्तु स्व-परपर्यायैर्विवक्षितः कृताकृतोऽसौ न क्रियते, स्वपर्यायाणां पूर्वमेव कृतत्वात् ; परपर्यायाणां तु पूर्वमप्यकृतानां कर्तुमशक्यत्वात्। क्रियमाणश्चोत्पत्तिसमये कुम्भः पटतया न क्रियते, अशक्यत्वात् । तदेवं सर्वथा सर्वैरपि कृतादिप्रकारैः कुम्भो न क्रियते, यथोक्तविवक्षया कृतोऽकृतः कृताकृतः क्रियमाणश्च कुम्भो न क्रियत इत्यर्थः। तदेवं यथाभिहितविवक्षया क्रियमाणत्वमक्रियमाणत्वं च वस्तुनः प्रोक्तम् ॥ ३३७२ ॥ ३.३७३ ॥
अथवा, विवक्षान्तरेण सर्ववस्तूनां क्रियमाणत्वमक्रियमाणत्वं च दर्शयितुमाहवोमाइ निच्चयाओ न कीरइ दव्ययाइ वा सव्वं । कीरइ य कज्जमाणं समए सव्वं सपज्जयओ ॥ ३३७४ ॥
इह व्योमा-ऽऽत्म काल-दिगादिकं वस्तु न क्रियते, नित्यत्वात् । अथवा, व्याप्त्या सर्वमपि व्योमादि घट विद्युद्-वन-कुसुमादि च वस्तु न क्रियते, द्रव्यतया सर्वस्य सर्वदाऽवस्थितत्वात् । पर्यायतया तु प्रतिसमयं सर्व वस्तु क्रियमाणं क्रियते, सर्वस्यापि समये समयेऽपरापरस्वपर्यायाणामुत्पादादिति ।। ३३७४ ।।
समयसद्भाव व्यक्तीकरणपूर्वकं प्रकृतयोजनामाहउप्पाय-ट्ठिई-भंगरसभावओ इय कयाकयं सव्वं । सामाइयं पि एवं उपपायाइस्सहावं ति ॥ ३३७५ ॥
उत्पाद-स्थिति-मस्वभावत्वादित्युक्तप्रकारेण सर्वमपि वस्तु कृताकृतस्वरूपम्, एवं सामायिकमप्युत्पादादिस्वभावत्वात् कृताकृतस्वरूपं द्रष्टव्यम् । अत: 'कृताकृतं क्रियते' इति स्थितम् ॥ ३३७५ ।।
अत्र परः पाह
कककक
१ व्योमादि नित्यतातो न क्रियते द्रव्यतया वा सर्वम् । क्रियते च क्रियमाणं समय सर्व स्वपर्ययतः ।। ३३७४ ।। २ सत्पाद-स्थिति-भङ्गस्वभावत इति कृताकृतं सर्वम् । सामायिकमप्येवमुत्पादादिस्वभावमिति ।। ३३७५ ।।
॥१२४॥
Jain Educationa.Inter
For Personal and Price Use Only