SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वृत्तिः । ॥१२॥ नेणु दव्वमणत्थंतरपज्जायंतरविसेसणेहिं जुज्जेज । उप्पायाइसहावं न उ सामाइयं गुणो जम्हा ॥ ३३७६ ॥ सो उप्पण्णो उप्पण्ण एव विगओ य विगय एवेह । किं सेसमस्स जेणिह कयाकयादेसया होज्जा ? ॥३३७७ ॥ ननु द्रव्यमनर्थान्तरभूतपर्यायान्तरविशेषणैरुत्पादादिस्वभावं युज्येत, न तु सामायिकम्, 'गुणो जम्ह त्ति' गुणमात्ररूपत्वादिति ।। स हि गुण उत्पन्नः समुत्पन्न एव, न तु विगतोऽवस्थितो वा; यदा तु विगतस्तदा विगत एव, न तूत्पन्नोऽवस्थितो वा । अतः किं शेषमस्योद्धतम् , येनेह कृताकृतादेशता कृताकृतरूपता स्यात् ? इति ॥ ३३७६ ॥ ३३७७ ॥ मूरिरुत्तरमाहजं चिय दवाणन्नो पज्जाओ तं च तिविहसब्भावं । तो सो वि तिरूवो च्चिय तत्तो य कयाकयसहावो ॥३३७८॥ यस्मादेव पर्यायो द्रव्यानन्यः, तच्च द्रव्यमुत्पाद-व्यय-ध्रौव्यलक्षगत्रिविधस्वभावम्, ततो द्रव्यानन्यत्वात् सोऽपि पर्यायनिरूप एव, अतश्च द्रव्यवत् कृताकृतस्वभावः स्यादेवेति ॥ ३३७८ ॥ अथवा, स्वतन्त्रस्यापि सामायिकगुणस्य त्रिरूपता घटत एवेति । कथम् ? इत्याहजहवा रूवंतरओ विगमुप्पाए वि रूवसामण्णं । निच्चं कयाकयमओ रूवं परपज्जयाओ वा ॥ ३३७९ ॥ तह परिणामंतरओ वय-विभवे वि परिणामसामण्णं । निच्चं कयाकयमओ सामइयं परगुणाओ वा ॥ ३३८० ॥ यथा वा घटादौ रक्तत्वादिरूपाच्छुक्लत्वादिरूपान्तरोत्पत्तौ पूर्वरूपस्य विगमे उत्तररूपस्योत्पादेऽपि रूपसामान्यं नित्यमवतिष्ठते, अतो रूपगुणस्य त्रिरूपता; अस्माच्च त्रैरूप्यात् कृताकृतं रूपं युज्यते । परपर्यायाद् वा परपर्यायमाश्रित्य कृताकृतं युज्यत इति । १ ननु द्रव्यमनर्थान्तरपर्यायान्तरविशेषणैयुज्येत । उत्पादादिस्वभावं न तु सामायिकं गुणो यस्मात् ।। ३३७६ ॥ स उत्पन्न उत्पन्न एव विगतश्च विगत एवेह । किं शेषमस्य येनेह कृताकृतादेशता भवेत् ? ।। ३३७७ ।। २ यदेव द्रव्यानन्यः पर्यायस्तच त्रिविधसद्भावम् । ततः सोऽपि त्रिरूप एव ततश्च कृताकृतस्वभावः ॥ ३३७८ ।। ३ यथावा रूपान्तरतो विगमोत्पादयोरपि रूपसामान्यम् । नित्यं कृताकृतमतो रूपं परपर्ययाद् वा ।। ३३७९ ॥ तथा परिणामान्तरतो व्यय-विभवयोरपि परिणामसामान्यम् । नित्यं कृताकृतमतः सामायिकं परगुणाद् वा ।।३३८०॥ ॥१८॥ For Personal and Use Only
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy