Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 84
________________ विशेषा १२॥ अपिच, 'कृतं क्रियते' इत्युच्यमाने वस्तुनः सर्वदैव सत्त्वमभ्युपगतं भवति, यच्च सर्वदा सत् तदाकाशवद् नित्यम्, नित्ये च वस्तुन्यकृतमिदम् , कृतं वा, क्रियमाणं वा इत्यादिव्यपदेशो न भवति, अनित्यत्वप्रसङ्गादिति ॥३३६४॥३३६५॥ अकृतपक्षमङ्गीकृत्याहअकयं पि नेय कीरइ अच्चताभावओ खपुफ्फं व । निच्चकिरियाइदोसा सविसेसयरा व सुत्तम्मि ॥ ३३६६ ॥ स्पष्टा ॥ ३३६६॥ अथ क्रियमाणं क्रियते, तत्राहसदसदुभयदोसाओ सव्वं कीरइन कजमाणं पि । इह सव्वहा न कीरइ सामाइयमओ कओ करणं ?॥३३६७॥ तत् क्रियमाणं वस्तु सदाऽसद् वा परिकल्प्येत ? । यदि सत्, तर्हि कृतपक्षोक्ताः सर्वेऽपि दोषाः प्रसजन्ति । असत्त्वपक्षे त्वक. तपक्षदोषानुषङ्गः । अथ सदसत् क्रियमाणमिष्यते, तदप्ययुक्तम्, उभयपक्षोक्तदोषप्रसङ्गादिति । एवं सर्वथा सर्वप्रकारैः सामायिकं न क्रियते । अतः कस्मात् तस्य करणम् । इति ॥ ३३६७ ॥ अत्रोत्तरमाहनणु सव्वहा न कीरइ पडिसेहम्मि वि समाणमेवेदं । पडिसेहस्साभावे पडिसिद्ध केण सामइयं ? ॥ ३३६८ ॥ अह कयमकयं न कयं न कज्जमाणं कहं तहावि कयं । पडिसेहवयणमेयं तह सामइयं पि को दोसो १॥३३६९॥ व्याख्या-ननु सर्वथा सर्वप्रकारैः सामायिकं न कियत इत्येवं यस्त्वया प्रतिषेधो विधीयते, तत्रापि प्रतिषेधे समानमेवेदम्किमसौ कृतः क्रियते, अकृतः, क्रियमाणो चेत्यायुक्तन्यायेन सोऽपि सर्वथा न क्रियते । अतः प्रतिषेधाभावे केन प्रतिषिद्धं सामायिकम् । 6600०......21 KXXYY १ अकृतमपि नैव क्रियतेऽत्यन्ताभावतः खपुष्पमिव । नित्यक्रियादिदोषाः सविशेषतरा वा सूत्र ।। ३३६६ ।। २ सदसदुभयदोषेभ्यः सर्व क्रियते न क्रियमाणमपि । इह सर्वथा न क्रियते सामायिकमत: कुतः करणम् ? ॥ ३३६७ ।। ३ ननु सर्वथा न क्रियते प्रनिषेधेऽपि समान मेवेदम् । प्रतिषधस्याभावे प्रतिषिद्धं केन सामायिकम ।। ३३६८ ।। अथ कृतमकृतं न कृस न क्रियमाणं कथं तथापि कृतम् । प्रतिषेधवचनमेवेदं तथा सामायिकमपि को दोषः ॥ ३३६९ ।। MPSC ducationaK H For Personal and Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160