SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१२७८ ।। Jain Education Inte अथ जीवभावकरणमाह ह जीवभावकरणं सुकरणं सुयाभिहाणं च । सुयकरणं दुवियप्पं लोइय लोउत्तरं चैव ॥ ३३५४ ॥ बद्धाबद्धं च पुणो सत्यासत्थोवएसभेयाओ । एक्केकं सद्दनिसीहकरणभेयं मुणेयव्वं ॥ ३३५५ ॥ व्याख्या - जीवस्य भावो जीवभावस्तस्य करणं जीवभावकरणम् । तच्च द्विविधम् श्रुतज्ञानभावकरणं, श्रुताभिधानं च-नोश्रुज्ञानभावकरणं चेत्यर्थः । आह- ननु यथा श्रुतज्ञानं जीवस्य भावस्तथा शेषज्ञानान्यपि विद्यन्ते, ततो मत्यादिज्ञान भावकरणमपि कस्माद् नोक्तम् ? | सत्यम्, किन्तु यथा परायत्तत्वाद् गुरूपदेश दिना श्रुतज्ञानं क्रियते, नैवं शेषज्ञानानि तेषां स्वावरणक्षयोपशम-क्षयाभ्यां स्वत एव जायमानत्वात् । एवं सम्यक्त्वादयोऽपि जीवभावा नैकान्तेन परायत्ताः तेषां नारकादिष्वन्यथा भावादिति । श्रुतज्ञानकरणमपि द्विविधम्-लौकिक लोकोत्तरं च । पुनरप्येकैकं द्विधा - बद्धमबद्धं च । तत्र गद्यपद्यरूपतया रचितं बद्धम् इदं च शास्त्रोपदेशरूपं भवति । यत् पुनरशास्त्रोपदेशरूपं कण्ठादेव श्रूयते, तदबद्धम् । इदं च बद्धमबद्धं चैकैकं द्विधा भवति - शब्दकरणम्, निशीथकरणं चेति ।। ३३५४ ।। ३३५५ ।। अथ शब्दकरणस्य निशीथकरणस्य च व्याख्यानमाह उत्ती ओ सद्दकरणं पगासबाढं च सरविसेसो वा । गूढत्थं तु निसीहं रहरससुत्तत्थमहवा जं ॥३३५६ ॥ 'उसी ओ सदकरणं ति' उक्तिविशेषः शब्दकरणम्, अथवा, प्रकाशपाठं शब्दकरणम्, यदिवा, उदात्तादिस्वरविशेषः शब्दकरणमुध्यत इति । गूढो गुप्तोऽनवगम्यमानोऽर्थो यस्य तद् गूढार्थं पुनर्निशीथकरणमुच्यते; अथवा, यद् रहस्यसूत्रार्थं तद् निशीथकरणमभिधीयते यथा निशीथाध्ययनम् । रहस्यमप्रकाश्यं सूत्रमर्थश्च यस्य तद् रहस्य सूत्रार्थमिति समासः ।।३३५३ ।। किं पुनस्तल्लौकिकं लोकोत्तरं चाबद्धश्रुतम् १ इत्याह १ इह जीवभावकरणं श्रुतकरणं श्रुताभिधानं च । श्रुतकरणं द्विविकल्पं लौकिकं लोकोत्तरं चैव ।। ३३५४ ।। बद्धाबद्धं च पुनः शास्त्राशास्त्रोपदेशभेदात् । एकैकं शब्दनिशीथ करणभेदं ज्ञातव्यम् ।। ३३५५ ।। २ उक्तिस्तु शब्दकरणं प्रकाशगाढं च स्वरविशेषो वा । गूढार्थ तु नैशीथं रहस्यसूत्रार्थमथवा यत् ।। ३३५६ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। १२७८ ॥ www.jainelibrary.org
SR No.600168
Book TitleVisheshavashyak Bhashya Part 07
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy